________________
(९.४२६-४२९)
तयोअत्तपटिलाभवण्णना
३३५
लोकस्स अनुमानविसयतं पुच्छति, पस्सन्ति पच्चक्खतो गोचरतं । अयव्हेत्थ अत्थो - अपि तुम्हाकं लोको पच्चक्खतो जातो, उदाहु अनुमानतोति ।
यस्मा लोके पच्चक्खभूतो अत्थो इन्द्रियगोचरभावेन पाकटो, तस्मा वुत्तं "दिद्वपुब्बानी"तिआदि । दिद्वपुब्बानीति दिट्ठवा, दस्सनभूतेन, तदनुगतेन च आणेन गहितपुब्बानीति अत्थो। एवञ्च कत्वा "सरीरसण्ठानादीनीति वचनं समत्थितं होति । "अप्पाटिहीरक त"न्ति अनुनासिकलोपं कत्वा निद्देसोति आह "अप्पाटिहीरकं त"न्ति "अप्पाटिहीरं कतन्ति एवमेत्थ वण्णेन्ति । पटिपक्खहरणतो पटिहारियं, तदेव पाटिहारियं, उत्तरविरहितं वचनं। पाटिहारियमेवेत्थ “पाटिहीरक"न्ति वा वुत्तं । न पाटिहीरकं अप्पाटिहीरकं परेहि वुच्चमानउत्तरेहि सउत्तरत्ता, तेनाह "पटिहरणविरहित"न्ति । सउत्तरहि वचनं तेन उत्तरेन पटिहारीयति अतिविपरिवत्तीयति । ततो एव निय्यानस्स पटिहरणमग्गस्स अभावतो “अनिय्यानिक"न्ति वत्तब्बतं लभति।
४२६. विलासो. लीळा । आकप्पो केसबन्धवत्थग्गहणं आदिआकारविसेसो, वेससंविधानं वा। आदि-सद्देन भावादीनं सङ्गहो दट्ठब्बो। “भावो"ति च चातुरियं वेदितब्बं ।
तयोअत्तपटिलाभवण्णना
४२८. आहितो अहं मानो एत्थाति अत्ता, अत्तभावोति आह “अत्तपटिलाभोति अत्तभावपटिलाभो"ति । कामभवं दस्सेति तस्स इतरद्वयत्तभावतो ओळारिकत्ता । रूपभवं दस्सेति झानमनेन निब्बत्तं हुत्वा रूपीभावेन उपलब्भनतो । संकिलेसिका धम्मा नाम द्वादस अकुसलचित्तुष्पादा तदभावे कस्सचि संकिलेसस्सापि असम्भवतो । वोदानिया धम्मा नाम समथविपस्सना तासं वसेन सब्बसो चित्तवोदानस्स सिज्झनतो ।
४२९. पटिपक्खधम्मानं असमुच्छेदे पन न कदाचिपि अनवज्जधम्मानं पारिपूरी, वेपुल्लं वा सम्भवति, समुच्छेदे पन सति एव सम्भवतीति मग्गपञाफलपञ्जा-ग्गहणं । ता हि सकिं परिपुण्णा परिपुण्णा एव अपरिहानधम्मत्ता। तरुणपीतीति उप्पन्नमत्ता अलद्धासेवना दुब्बला पीति। बलवतुट्ठीति पुनप्पुनं उप्पत्तिया लद्धासेवना उपरिविसेसाधिगमस्स पच्चयभूता थिरतरा पीति । “यं अवोचुम्हा"तिआदीसु अयं
335
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org