________________
३३४
दीघनिकाये सीलक्खन्धवग्गटीका
(९.४२५-४२५)
अभावेन । चक्खुमाति एत्थ यादिसेन चक्खुना पुरिसो “चक्खुमा"ति वुत्तो, तं दस्सेतुं "सुभासिता"तिआदि वुत्तं । एककोट्ठासाति एकन्तिका, निब्बानावहभावेन निच्छिताति अधिप्पायो । ठपिताति ववत्थापिता । न एककोटासा न एकन्तिका, न निब्बानावहभावेन निच्छिता वट्टन्तोगधभावतोति अधिप्पायो ।
एकंसिकधम्मवण्णना
४२५. “कस्मा आरभीति कारणं पुच्छित्वा “अनिय्यानिकभावदस्सनत्थ"न्ति पयोजनं विस्सज्जितं । सति हि फलसिद्धियं हेतुसिद्धोयेव होतीति । पञापितनिहायाति पवेदितविमुत्तिमग्गस्स, वट्टदुक्खपरियोसानं गच्छति एतायाति “निट्ठा"ति विमुत्ति वुत्ता । निट्ठामग्गो हि इध उत्तरपदलोपेन “निट्ठा"ति वुत्तो। तस्स हि अनिय्यानिकता, निय्यानिकता च वुच्चति, न निट्ठाय। निय्यानं वा निग्गमनं निस्सरणं, वट्टदुक्खस्स वुपसमोति अत्थो । निय्यानमेव निय्यानिकं, न निय्यानिकं अनिय्यानिकं, सो एव भावो अनिय्यानिकभावो, तस्स दस्सनत्थन्ति योजेतब्बं । "एव"न्ति “निब्बानं निब्बान''न्ति वचनमत्तसामनं गहेत्वा वदति, न पन परमत्थतो तेसं समये निब्बानपञापनस्स लब्भनतो, तेन वुत्तं “सा च न निय्यानिका'"तिआदि । लोकथूपिकादिवसेनाति एत्थ आदि-सद्देन “अञ्जो पुरिसो, अञा पकती"ति पकतिपुरिसन्तरावबोधो मोक्खो, बुद्धिआदिगुणविनिमुत्तस्स अत्तनो सकत्तनि अवट्ठानं मोक्खो, कायपवत्तिगतिजातिबन्धानं अप्पमज्जनवसेन अप्पवत्तो मोक्खो, यजेहि जुतेन परेन पुरिसेन सलोकता मोक्खो, समीपता मोक्खो, सहयोगो मोक्खोति एवमादीनं सङ्गहो दट्टब्बो। यथापञत्ताति पञ्चत्तप्पकारा हुत्वा न निय्याति, येनाकारेन “निट्ठा पापुणीयतीति तेहि पवेदिता, तेनाकारेन तस्सा अप्पत्तब्बतो न निय्याति । पण्डितेहि पटिक्खित्ताति “नायं निट्ठा पटिपदा वट्टस्स अनतिक्कमनतो''ति बुद्धादीहि पण्डितेहि पटिक्खित्ता । निवत्ततीति पटिक्खेपस्स कारणवचनं, तस्मा तेहि पञत्ता निट्ठा पटिपदा न निय्याति, अञदत्थु तंसमङ्गिनं पुग्गलं संसारे एव परिब्भमापेन्ती निवत्तति ।
पधानं जाननं नाम पच्चक्खतो जाननं तस्स पमाणजेट्ठभावतो, इतरस्स संसयानुबद्धत्ताति वुत्तं "जानं पस्स"न्ति । तेनेत्थ दस्सनेन जाननं विसेसेति । इदं वुत्तं होति - तुम्हाकं एकन्तसुखे लोके पच्चक्खतो आणदस्सनं अत्थीति । जानन्ति वा तस्स
334
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org