Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३३०
दीघनिकाये सीलक्खन्धवग्गटीका
(९.४१७-४१७)
भणन्ती"तिआदिमाह । तत्थ "किं इमे भिक्खू भणन्ती"ति तदा दीघनिकायतन्तिं परिवत्तन्ते इमं ठानं पत्वा यथावुत्तेन पटिपाटिया तयो नये कथेन्ते भिक्खू सन्धाय वदति ।
यस्स यथा मग्गवीथियं मग्गफलजाणेसु उप्पन्नेसु नियमतो मग्गफलपच्चवेक्खणाणानि होन्ति, एवं फलसमापत्तियं फलपच्चवेक्खणणन्ति आह "पच्छा पच्चवेक्खणजाण"न्ति । "इदं अरहत्तफल"न्ति इदं पच्चवेक्खणाणस्स पवत्तिआकारदस्सनं । फलसमाधिसज्ञापच्चयाति फलसमाधिसहगतसापच्चया। किर-सद्दो अनस्सरणत्थो । यथाधिगतधम्मानस्सरणपक्खिया हि पच्चवेक्खणा | समाधिसीसेन चेत्थ सब्बं अरहत्तफलं गहितं सहचरणजायेन, तस्मिं असति पच्चवेक्खणाय असम्भवो एवाति आह "इदप्पच्चया"ति ।
सञआअत्तकथावण्णना
४१७. देसनाय सहभावेन सारम्भमक्खिस्सादिमलविसोधनतो सुतमयजाणं न्हापितं विय, सुखुमभावेन तनुलेपनविलित्तं विय, तिलक्खणभाहतताय कुण्डलादिअलङ्कारविभूसितं विय च होति, तदनुपसेवतो जाणस्स च तथाभावो तंसमङ्गिनो पुग्गलस्स तथाभावापत्ति, निरोधकथाय निवेसनञ्चस्स सिरिसयनप्पवेसनसदिसन्ति आह "सण्हसुखुम...पे०... आरोपितोपी"ति । तत्थाति तस्सं निरोधकथायं । सुखं अविन्दन्तो मन्दबुद्धिताय अलभन्तो । मलविदूसितताय गूथट्ठानसदिसं। अत्तनो लद्धिं अत्तदिढेिं । अनुमतिं गहेत्वाति अनुशं गहेत्वा “एदिसो मे अत्ता"ति अनुजानापेत्वा, अत्तनो लद्धियं पतिठ्ठपेत्वाति अत्थो । कं पनाति ओळारिको, मनोमयो, अरूपीति तिण्णं अत्तवादानं वसेन तिविधेसु कतमन्ति अत्थो । परिहरन्तोति विद्धंसनतो परिहरन्तो, निगूहन्तोति अधिप्पायो । यस्मा चतुसन्ततिरूपप्पबन्धं एकत्तवसेन गहेत्वा रूपीभावतो “ओळारिको अत्ता"ति पच्चेति अत्तवादी, अन्नपानोपधानतञ्चस्स परिकप्पेत्वा “सस्सतो''ति मञति, रूपीभावतो एव च सञआय अञत्तं आयागतमेव, यं वेदवादिनो “अन्नमयो, पानमयो'"ति च द्विधा वोहरन्ति, तस्मा परिब्बाजको तं सन्धाया "ओळारिकं खो"ति आह ।
तत्थ यदि अत्ता रूपी, न सञी, सञआय अरूपभावत्ता, रूपधम्मानञ्च असञ्जाननसभावत्ता, रूपी च समानो यदि तव मतेन निच्चो, सञा अपरापरं पवत्तनतो तत्थ तत्थ भिज्जतीति भेदसब्भावतो अनिच्चा, एवम्पि “अञआ सञआ, अञ्जो
330
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444