________________
३३०
दीघनिकाये सीलक्खन्धवग्गटीका
(९.४१७-४१७)
भणन्ती"तिआदिमाह । तत्थ "किं इमे भिक्खू भणन्ती"ति तदा दीघनिकायतन्तिं परिवत्तन्ते इमं ठानं पत्वा यथावुत्तेन पटिपाटिया तयो नये कथेन्ते भिक्खू सन्धाय वदति ।
यस्स यथा मग्गवीथियं मग्गफलजाणेसु उप्पन्नेसु नियमतो मग्गफलपच्चवेक्खणाणानि होन्ति, एवं फलसमापत्तियं फलपच्चवेक्खणणन्ति आह "पच्छा पच्चवेक्खणजाण"न्ति । "इदं अरहत्तफल"न्ति इदं पच्चवेक्खणाणस्स पवत्तिआकारदस्सनं । फलसमाधिसज्ञापच्चयाति फलसमाधिसहगतसापच्चया। किर-सद्दो अनस्सरणत्थो । यथाधिगतधम्मानस्सरणपक्खिया हि पच्चवेक्खणा | समाधिसीसेन चेत्थ सब्बं अरहत्तफलं गहितं सहचरणजायेन, तस्मिं असति पच्चवेक्खणाय असम्भवो एवाति आह "इदप्पच्चया"ति ।
सञआअत्तकथावण्णना
४१७. देसनाय सहभावेन सारम्भमक्खिस्सादिमलविसोधनतो सुतमयजाणं न्हापितं विय, सुखुमभावेन तनुलेपनविलित्तं विय, तिलक्खणभाहतताय कुण्डलादिअलङ्कारविभूसितं विय च होति, तदनुपसेवतो जाणस्स च तथाभावो तंसमङ्गिनो पुग्गलस्स तथाभावापत्ति, निरोधकथाय निवेसनञ्चस्स सिरिसयनप्पवेसनसदिसन्ति आह "सण्हसुखुम...पे०... आरोपितोपी"ति । तत्थाति तस्सं निरोधकथायं । सुखं अविन्दन्तो मन्दबुद्धिताय अलभन्तो । मलविदूसितताय गूथट्ठानसदिसं। अत्तनो लद्धिं अत्तदिढेिं । अनुमतिं गहेत्वाति अनुशं गहेत्वा “एदिसो मे अत्ता"ति अनुजानापेत्वा, अत्तनो लद्धियं पतिठ्ठपेत्वाति अत्थो । कं पनाति ओळारिको, मनोमयो, अरूपीति तिण्णं अत्तवादानं वसेन तिविधेसु कतमन्ति अत्थो । परिहरन्तोति विद्धंसनतो परिहरन्तो, निगूहन्तोति अधिप्पायो । यस्मा चतुसन्ततिरूपप्पबन्धं एकत्तवसेन गहेत्वा रूपीभावतो “ओळारिको अत्ता"ति पच्चेति अत्तवादी, अन्नपानोपधानतञ्चस्स परिकप्पेत्वा “सस्सतो''ति मञति, रूपीभावतो एव च सञआय अञत्तं आयागतमेव, यं वेदवादिनो “अन्नमयो, पानमयो'"ति च द्विधा वोहरन्ति, तस्मा परिब्बाजको तं सन्धाया "ओळारिकं खो"ति आह ।
तत्थ यदि अत्ता रूपी, न सञी, सञआय अरूपभावत्ता, रूपधम्मानञ्च असञ्जाननसभावत्ता, रूपी च समानो यदि तव मतेन निच्चो, सञा अपरापरं पवत्तनतो तत्थ तत्थ भिज्जतीति भेदसब्भावतो अनिच्चा, एवम्पि “अञआ सञआ, अञ्जो
330
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org