________________
(९.४१५-४१६)
अहेतुकसञ्जप्पादनिरोधकथावण्णना
३२९
४१५. सञ्जा अग्गा एत्थाति सञआग्गं, आकिञ्चञायतनं । अट्ठसु समापत्तीसुपि सञ्जाग्गं अत्थि उपलब्भतीति चिन्तेत्वा । "पुथू''ति पाळियं लिङ्गविपल्लासं दस्सेन्तो आह "बहूनिपी''ति। "यथा"ति इमिना पकारविसेसो करणप्पकारो गहितो, न पकारसामञन्ति आह “येन येन कसिणेना"ति, पथवीकसिणेन करणभूतेना"ति च । झानं ताव युत्तो करणभावो सानिरोधफुसनस्स साधकतमभावतो, कथं कसिणानन्ति ? तेसम्पि सो युत्तो एव । यदग्गेन हि झानानं निरोधफुसनस्स साधकतं अभावो, तदग्गेन कसिणानम्पि तदविनाभावतो। अनेककरणापि किरिया होतियेव यथा “अस्सेन यानेन दीपिकाय गच्छती'ति ।
एकवारन्ति सकिं। पुरिमसानिरोधन्ति कामसञ्जादिपुरिमसजाय निरोधं, न निरोधसमापत्तिसञ्जितं सानिरोधं । एकं सजाग्गन्ति एकं सञ्जाभूतं अग्गं सेट्ठन्ति अत्थो हेट्ठिमसआय उक्कट्ठभावतो । सञा च सा अग्गञ्चाति सञ्जाग्गं, न सज्ञासु अग्गन्ति । द्वे वारेति द्विक्खत्तुं। सेसकसिणेसूति कसिणानंयेव गहणं निरोधकथाय अधिकतत्ता । ततो एव चेत्थ झानग्गहणेन कसिणज्झानानि एव गहितानीति वेदितब् । "पठमज्झानेन करणभूतेना"ति आरम्मणं अनामसित्वा वदति यथा “येन येन कसिणेना"ति एत्थ झानं अनामसित्वा वुत्तं । "इती"तिआदिना वुत्तमेवत्थं सङ्गहेत्वा निगमनवसेन वदति। सब्बम्पीति सब्बं एकवारं समापन्नझानं । सङ्गहेत्वाति सञ्जाननलक्खणेन तंसभावाविसेसतो एकझं सङ्गहेत्वा । अपरापरन्ति पुनप्पुनं ।
४१६. झानपदट्ठानं विपस्सनं वड्डेन्तस्स पुग्गलस्स वसेन सञ्जात्राणानि दस्सितानि पठमनये । दुतियनये पन यस्मा विपस्सनं उस्सुक्कापेत्वा मग्गेन घटेन्तस्स मग्गाणं उप्पज्जति, तस्मा विपस्सनामग्गवसेन सञाञाणानि दस्सितानि । यस्मा पन पठमनयो लोकियत्ता ओळारिको, दुतियनयो मिस्सको तस्मा तदुभयं असम्भावेत्वा अच्चन्तसुखुमं सुभं थिरं निब्बत्तितलोकुत्तरमेव दस्सेतुं मग्गफलवसेन सञ्जात्राणानि दस्सितानि ततियनये । तयोपेते नया मग्गसोधनवसेन दस्सिता ।
"अयं पनेत्थ सारो"ति विभावेतुं तिपिटकमहासिवत्थेरवादो आभतो। निरोधं पुच्छित्वा तस्मिं कथिते तदनन्तरं सञ्जात्राणुप्पत्तिं पुच्छन्तो अत्थतो निरोधतो वुट्टानं पुच्छति नाम, निरोधतो च वुट्टानं अरहत्तफलुप्पत्तिया वा सिया अनागामिफलुप्पत्तिया वा, तत्थ सञा पधाना, तदनन्तरञ्च पच्चवेक्खणञाणन्ति तदुभयं निद्धारेन्तो थेरो "किं इमे भिक्खू
329
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org