________________
३२८
दीघनिकाये सीलक्खन्धवग्गटीका
(९.४१४-४१४)
कत्वा परतो निरोधसमापत्तिअत्थाय एव मनसिकारो। एवं अमनसिकारसामनेन, मनसिकारसामनेन च उपमुपमेय्यता वेदितब्बा आचिक्खनेनपि मनसिकारस्सेव जोतितत्ता । न हि मनसिकारेन विना आचिक्खनं सम्भवति ।
ता झानसजाति ता एकं द्वे चित्तवारे पवत्ता नेवसञ्जानासचायतनसञ्जा। निरुज्झन्तीति पदेसेनेव निरुज्झन्ति, पुब्बाभिसङ्खारवसेन पन उपरि अनुप्पादो। यथा च झानसञानं, एवं इतरसानं पीति आह "अआ च ओळारिका भवङ्गसज्ञा नुप्पज्जन्ती"ति, यथापरिच्छिन्नकालन्ति अधिप्पायो । सो एवं पटिपन्नो भिक्खूति सो एवं यथावुत्ते सञ्जाग्गे ठितो अरहत्ते, अनागामिफले वा पतिद्वितो भिक्खु द्वीहि फलेहि समन्नागमो, तिण्णं सङ्खारानं पटिप्पस्सद्धि, सोळसविधा आणचरिया, नवविधा समाधिचरियाति इमेसं वसेन निरोधपटिपादनपटिपत्तिं पटिपन्नो । फुसतीति एत्थ फुसनं नाम विन्दनं पटिलद्धीति आह "विन्दति पटिलभती"ति । अत्थतो पन यथापरिच्छिन्नकालं चित्तचेतसिकानं सब्बसो अप्पवत्ति एव ।
अभीति उपसग्गमत्तं निरत्थकं, तस्मा “सञ्जा" इच्चेव अत्थो। निरोधपदेन अनन्तरिकं कत्वा समापत्तिपदे वत्तब्बे तेसं द्विनं अन्तरे सम्पजानपदं ठपितन्ति आह "निरोधपदेन अनन्तरिकं कत्वा वुत्त"न्ति, तेनाह "अनुपटि...पे०... अत्थो"ति । तत्रापीति तस्मिम्पि तथा पदानुपुब्बिठपनेपि अयं विसेसत्थोति योजना । सम्पजानन्तस्साति तं तं समापत्तिं समापज्जित्वा वुट्ठाय तत्थ तत्थ सङ्घारानं सम्मसनवसेन पजानन्तस्स । अन्तेति यथावुत्ताय निरोधपटिपत्तिया परियोसाने । दुतियविकप्पे सम्पजानन्तस्साति सम्पजानकारिनोति अत्थो, तेन निरोधसमापज्जनकस्स भिक्खुनो आदितो पट्ठाय सब्बपाटिहारिकपञाय सद्धिं अत्थसाधिका पञ्जा किच्चतो. दस्सिता होति, तेनाह "पण्डितस्स भिक्खुनो"ति ।
सब्बाकारेनाति “समापत्तिया सरूपविसेसो, समापज्जनको, समापज्जनस्स ठानं, कारणं, समापज्जनाकारो"ति एवमादि सब्बप्पकारेन । तत्थाति विसुद्धिमग्गे । (विसुद्धी० २.८६७) कथिततोवाति कथितट्ठानतो एव गहेतब्बा, न इध तं वदाम पुनरुत्तिभावतोति अधिप्पायो ।
एवं खो अहन्ति एत्थ आकारत्थो एवं-सद्दो उग्गहिताकारदस्सनन्ति कत्वा । एवं पोट्टपादाति एत्थ पन सम्पटिच्छनत्थो, तेनाह "सुउग्गहितं तयाति अनुजानन्तो"ति ।
328
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org