________________
(९.४१४-४१४)
अहेतुकस प्पादनिरोधकथावण्णना
३२७
आरुप्पकथायं (विसुद्धि० टी० १.२८६) सविसेसं वुत्तो, तस्मा तत्थ वुत्तनयेन वेदितब्बो । केचि पन “यथा हेट्ठिमा हेट्ठिमा समापत्तियो उपरिमानं उपरिमांनं अधिट्ठानकिच्चं साधेन्ति, न एवं नेवसानासआयतनसमापत्ति कस्सचिपि अधिट्ठानकिच्चं साधेति, तस्मा सा अकिच्चकारिका, इतरा किच्चकारिका वुत्ता''ति वदन्ति, तदयुत्तं तस्सापि विपस्सनाचित्तपरिदमनादीनं अधिट्ठानकिच्चसाधनतो। तस्मा पुरिमोयेव अत्थो युत्तो।
पकप्पेतीति संविदहति । झानं समापज्जन्तो हि झानसुखं अत्तनि संविदहति नाम । अभिसङ्घरोतीति आयूहति, सम्पिण्डेतीति अत्थो । सम्पिण्डनत्थो हि समुदयट्ठो । यस्मा निकन्तिवसेन चेतनाकिच्चस्स मत्थकप्पत्ति, तस्मा फलूपचारेन कारणं दस्सेन्तो "निकन्तिं कुरुमानो अभिसङ्घरोति नामा"ति वुत्तं । इमा इदानि मे लब्भमाना आकिञ्चज्ञायतनसा निरुज्झेय्युं तंसमतिक्कमेनेव उपरिझानत्थाय चेतनाभिसङ्खरणसम्भवतो। अज्ञाति आकिञ्चजायतनसाहि अञा । ततो थूलतरभावतो ओळारिका। का पन ताति आह "भवङ्गसञ्जा'"ति | आकिञ्चज्ञायतनतो वुट्ठाय एव हि उपरिझानत्थाय चेतनाभिसङ्खरणानि भवेय्युं, वुट्ठानञ्च भवङ्गवसेन होति । याव च उपरि झानसमापज्जनं, ताव अन्तरन्तरा भवङ्गप्पवत्तीति आह "भवङ्गसञ्जा उप्पज्जेय्यु"न्ति ।
चेतेन्तोवाति नेवसानासायतनज्झानं एकं द्वे चित्तवारे समापज्जन्तो एव । न चेतेति तथा हेट्ठिमज्झानेसु विय वा पुब्बाभोगाभावतो पुब्बाभोगवसेन हि झानं पकप्पेन्तो इध “चेतेती"ति वुत्तो। यस्मा “अहमेतं झानं निब्बत्तेमि उपसम्पादेमि समापज्जामी"ति एवं अभिसङ्खरणं तत्थ सालयस्सेव होति, न अनालयस्स, तस्मा एकं चित्तक्खणिकम्पि झानं पवत्तेन्तो तत्थ अप्पहीननिकन्तिकताय अभिसङ्घरोन्तो एवाति अत्थो । यस्मा पनस्स तथा हेट्ठिमज्झानेसु विय वा तत्थ पुब्बाभोगो नत्थि, तस्मा "न अभिसङ्घरोती"ति वुत्तं । "इमस्स भिक्खुनो"तिआदि वुत्तस्सेवत्थस्स विवरणं । “स्वायमत्थो"तिआदिना तमेवत्थं उपमाय पटिपादेति।
पच्छाभागेति पितुघरस्स पच्छाभागे । ततो पुत्तघरतो। लद्धघरमेवाति यतो अनेन भिक्खा लद्धा, तमेव घरं पुत्तगेहमेव । आसनसाला विय आकिञ्चज्ञायतनसमापत्ति ततो पितुघरपुत्तघरट्ठानियानं नेवसानासआयतननिरोधसमापत्तीनं उपगन्तब्बतो। पितुघरं अमनसिकरित्वाति पविसित्वा समतिक्कन्तम्पि पितुघरं न मनसि कत्वा। पुत्तघरस्सेव आचिक्खनं विय एकं द्वे चित्तवारे समापज्जितब्बम्पि नेवसञानासज्ञायतनं न मनसि
327
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org