________________
(९.४१८-४२०-४१८-४२०)
सञआअत्तकथावण्णना
३३१
अत्ता"ति सञ्जाय अभावतो अचेतनोति न कम्मस्स कारको, फलस्स च न उपभुञ्जकोति आपन्नमेव, तेनाह "ओळारिको च हि ते"तिआदि। पच्चागच्छतोति पच्चागच्छन्तस्स, जानतोति अत्थो । “अञा च सञ्जा उप्पज्जन्ति, अञा च सा निरुज्झन्तीति कस्मा वुत्तं, ननु उप्पादपुब्बको निरोधो, न च उप्पन्नं अनिरुज्झकं नाम अत्थीति चोदनं सन्धायाह "चतुनञ्च खन्धान"न्तिआदि ।
४१८-४२०. मनोमयन्ति झानमनसो वसेन मनोमयं । यो हि बाहिरपच्चयनिरपेक्खो, सो मनसाव निब्बत्तोति मनोमयो । रूपलोके निब्बत्तसरीरं सन्धाय वदति, यं वेदवादिनो आनन्दमयो, विज्ञाणमयोति च द्विधा वोहरन्ति । तत्रापीति "मनोमयो अत्ता"ति इमस्मिम्पि पक्खे। दोसे दिनेति “अञ्जाव सा भविस्सती''तिआदिना दोसे दिन्ने । इधापि पुरिमवादे वुत्तनयेनेव दोसदस्सनं वेदितब्बं । अयं पन विसेसो- यदि अत्ता मनोमयो, सब्बङ्गपच्चङ्गी, अहीनिन्द्रियो च भवेय्य, एवं सति “रूपं अत्ता सिया, न च सञ्जी''ति पुब्बे विय वत्तब्बं । तेनाह – “मनोमयो च हि ते''तिआदि । कस्मा पनायं परिब्बाजको पठमं ओळारिकं अत्तानं पटिजानित्वा तं लद्धिं विस्सज्जेत्वा पुन मनोमयं अत्तानं पटिजानाति, तञ्च विस्सज्जेत्वा अरूपिं अत्तानं पटिजानातीति ? कामञ्चेत्थ कारणं हेट्ठा वुत्तमेव, तथापि इमे तित्थिया नाम अनवट्टितचित्ता थुसरासिम्हि निखातखाणुको विय चञ्चलाति दस्सेतुं “यथा नाम उम्मत्तको"तिआदि वुत्तं । तत्थ सजायाति पकतिसञाय । उप्पादनिरोधं इच्छति अपरापरं पवत्ताय सञआय उदयवयदस्सनतो । तथापि “सञा सञा''ति पवत्तसमधे “अत्ता'"ति गहेत्वा तस्स च अविच्छेदं परिकप्पेन्तो सस्सतं मञति, तेनाह “अत्तानं पन सस्सतं मञ्जती"ति ।
तथेवाति यथा “रूपी अत्ता"ति, “मनोमयो अत्ता''ति च वादद्वये सजाय अत्ततो अञता, तथा चस्स अचेतनतादिदोसप्पसङ्गो दुन्निवारो, तथैव इमस्मिं वादे दोसो । तेनाह "तथेवस्स दोसं दस्सेन्तो"ति। मिच्छादस्सनेनाति अत्तदिट्ठिसङ्घातेन मिच्छाभिनिवेसेन । अभिभूतत्ताति अनादिकालभावितभावेन अज्झोत्थटत्ता निवारिताणचारत्ता। तं नानत्तं अजानन्तोति येन सन्ततिघनेन, समूहघनेन च वञ्चितो बालो पबन्धवसेन पवत्तमानं धम्मसमूहं मिच्छागाहवसेन “अत्ता"ति, “निच्चो"ति च अभिनिविस्स वोहरति, तं एकत्तसञ्जितं घनग्गहणं विनिभुज्ज याथावतो जाननं घनविनिब्भोगो, सब्बन सब्बं तित्थियानं सो नत्थीति अयम्पि परिब्बाजको तादिसस्स आणस्स परिपाकस्स अभावतो
331
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org