________________
२८८
दीघनिकाये सीलक्खन्धवग्गटीका
(५.३४०-३४०)
पारिसज्जा, ते पन केति आह "सेसा आणत्तिकरा"ति, यथावुत्तआनुयन्तखत्तियादी हि अवसेसा रञो आणाकराति अत्थो। सतिपि देय्यधम्मे आनुभावसम्पत्तिया, परिवारसम्पत्तिया च अभावे तादिसं दातुं न सक्का, वुड्डकाले च तादिसानम्पि राजूनं तदुभयं हायतेवाति आह "महल्लककाले...पे०... न सक्का"ति । अनुमतियाति अनुजाननेन, पक्खाति सपक्खा यज्ञस्स अङ्गभूता । परिक्खरोन्तीति परिक्खारा, सम्भारा । इमे तस्स यञस्स अङ्गभूता परिवारा विय होन्तीति आह "परिवारा भवन्तीति ।
अट्ठपरिक्खारवण्णना
३४०. यससाति आनुभावेन, तेनाह "आणाठपनसमत्थताया"ति । सद्दहतीति “दाता दानस्स फलं पच्चनुभोती"ति पत्तियायति । दाने सूरोति दानसूरो देय्यधम्मे ईसकम्पि सङ्गं अकत्वा मुत्तचागो। स्वायमत्थो कम्मस्सकताणस्स तिक्खविसदभावेन वेदितब्बो, तेनाह "न सद्धामत्तकेनेवा"तिआदि । यस्स हि कम्मस्सकता पच्चक्खतो विय उपट्ठाति, सो एवं वुत्तो। यं दानं देतीति यं देय्यधम्मं परस्स देति । तस्स पति हुत्वाति तब्बिसयं लोभं सुट्ठ अभिभवन्तो तस्स अधिपति हुत्वा देति अनधिभवनीयत्ता । “न दासो, न सहायोति वत्वा तदुभयं अन्वयतो, ब्यतिरेकतो च दस्सेतुं “यो ही"तिआदि वुत्तं । दासो हुत्वा देति तण्हाय दानस्स दासब्यतं उपगतत्ता। सहायो हुत्वा देति तस्स पियभावानिस्सज्जनतो । सामी हुत्वा देति तत्थ तण्हादासब्यतो अत्तानं मोचेत्वा अभिभुय्य पवत्तनतो । सामिपरिभोगसदिसा हेतस्सायं पवत्ततीति ।
समितपापा समणा, बाहितपापा ब्राह्मणा उक्कट्ठनिद्देसेन, पब्बज्जामत्तसमणा जातिमत्तब्राह्मणा पन कपणादिग्गहणेनेवेत्थ गहिताति अधिप्पायो । दुग्गताति दुक्करजीविकं उपगता कसिरवुत्तिका, तेनाह "दलिद्दमनुस्सा"ति । अधिकाति अद्धानमग्गगामिनो । वणिब्बकाति दायकानं गुणकित्तनवसेन, कम्मफलकित्तनमुखेन च याचनका सेय्यथापि नग्गचरियादयो, तेनाह "इ8 दिन"न्तिआदि । “पसतमत्त"न्ति वीहितण्डुलादिवसेन वुत्तं, "सरावमत्त"न्ति यागुभत्तादिवसेन । ओपानं वुच्चति ओगाहेत्वा पातब्बतो नदितळाकादीनं सब्बसाधारणतित्थं ओपानं विय भूतोति ओपानभूतो, तेनाह "उदपानभूतो"तिआदि । सुतमेव सुतजातन्ति जात-सद्दस्स अनत्थन्तरवाचकतमाह यथा “कोसजात"न्ति ।
अतीतादिअत्थचिन्तनसमत्थता नामस्स रञो अनुमानवसेन, इतिकत्तब्बतावसेन च
288
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org