________________
(५.३३९-३३९)
चतुपरिक्खारवण्णना
२८७
सुखप्पवत्तिं, मूलसन्तानेन सस्सस्स बुद्धिञ्च विबन्धति, एवं दस्सवो रज्जे राजाणाय सुखप्पवत्तिं, मूलविरुळ्हिया जनपदानं परिबुद्धिञ्च विबन्धन्ति । तेन वृत्तं "दस्सवो एव खीलसदिसत्ता दस्सुखील"न्ति । वध-सद्दो हिंसनत्थोपि होतीति वुत्तं "मारणेन वा कोट्टनेन वा"ति | अहबन्धनादिनाति आदि-सट्टेन रज्जबन्धनसङ्कलिकबन्धनादि सङ्गण्हाति । जानियाति धनजानिया, तेनाह “सतं गण्हथा"तिआदि । पञ्चसिखमुण्डकरणन्ति काकपक्खकरणं । गोमयसिञ्चनन्ति सीसे छकणोदकावसेचनं । कुदण्डकबन्धनन्ति गद्दुलबन्धनं । एवमादीनीति आदि-सद्देन खुरमुण्डं करित्वा भस्मपुटपोथनादिं सङ्गण्हाति । ऊहनिस्सामीति उद्धरिस्सामि, अपनेस्सामीति अत्थो । उस्सहन्तीति पुब्बे तत्थ कतपरिचयताय उस्साहं कातुं सक्कोन्ति । अनुप्पदेतूति अनु अनु पदेतु, तेनाह "दिने अप्पहोन्ते"तिआदि । सक्खिकरणपण्णारोपनानि वड्डिया सह वा विना वा पुन गहेतुकामस्स, इध पन तं नत्थीति आह "सक्खिं अकत्वा"तिआदि, तेनाह "मूलच्छेज्जवसेना"ति । पकारतो भण्डानि आभरति सम्भरति परिचयति एतेनाति पाभतं, भण्डमूलं ।
दिवसे दिवसे दातब्बभत्तं देवसिकभत्तं । “अनुमासं, अनुपोसथ"न्तिआदिना दातब्ब वेतनं मासिकादिपरिब्बयं। तस्स तस्स कुलानुरूपेन कम्मानुरूपेन सूरभावानुरूपेनाति पच्चेकं अनुरूप-सद्दो योजेतब्बो। सेनापच्चादि ठानन्तरं। सककम्मपसुतत्ता, अनुपद्दवत्ता च धनधानं रासिको रासिकारभूतो। खेमेन ठिताति अनुपद्दवेन पवत्ता, तेनाह "अभया"ति, कुतोचिपि भयरहिताति अत्थो ।
चतुपरिक्खारवण्णना
३३९. तस्मिं तस्मिं किच्चे अनुयन्ति अनुवत्तन्तीति अनुयन्ता, अनुयन्ता एव आनुयन्ता यथा “अनुभावो एव आनुभावो''ति । अस्साति रो। तेति आनुयन्तखत्तियादयो। अत्तमना न भविस्सन्ति “अम्हे एत्थ बहि करोती''ति । निबन्धविपुलागमो गामो निगमो, विवड्डितमहाआयो महागामोति अत्थो । जनपद-सद्दो हेट्ठा वुत्तत्थो एव । छन्नं पकतीनं वसेन रञो हितसुखाभिबुद्धि, तदेकदेसा च आनुयन्तादयोति वुत्तं "यं तुम्हाकं अनुजाननं मम भवेय्य दीघरत्तं हिताय सुखाया'ति ।
अमा सह भवन्ति किच्चेसूति अमच्चा, रज्जकिच्चवोसासनका । ते पन रओ पिया, सहपवत्तनका च होन्तीति आह "पियसहायका"ति । रञो परिसति भवाति
287
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org