________________
२८६
दीघनिकाये सीलक्खन्धवग्गटीका
(५.३३७-८-३३७-८)
हिस्स अनुगामिनोव निधिस्स थावरो निधि निदस्सितो। अड्डता नाम विभवसम्पन्नता, सा तं तं उपादायुपादाय वुच्चतीति आह “यो कोचि अत्तनो सन्तकेन विभवेन अड्डो होती"ति । तथा महद्धनतापीति तं उक्कंसगतं दस्सेतुं "महता अपरिमाणसङ्ख्येन धनेन समनागतो"ति वुत्तं । भुजितब्बतो परिभुजितब्बतो विसेसतो कामा भोगो नामाति आह "पञ्चकामगुणवसेना"ति। पिण्डपिण्डवसेनाति भाजनालङ्कारादिविभागं अहुत्वा केवलं खण्डखण्डवसेन ।
मासकादीति आदि-सद्देन थालकादिं सङ्गण्हाति। भाजनादीति आदि-सद्देन वत्थसेय्यावसथादि सङ्गण्हाति । सुवण्णरजतमणिमुत्तावेळुरियवजिरपवाळानि "सत्तरतनानी"ति वदन्ति । सालिवीहिआदि पुब्बण्णं पुरक्खतंसस्सफलन्ति कत्वा । तब्बिपरियायतो मुग्गमासादि अपरण्णं। देवसिकं...पे०... वसेनाति दिवसे दिवसे परिभुजितब्बदातब्बवड्वेतब्बादिविधिना परिवत्तनकधनधञवसेन ।
कोठं वुच्चति धस्स आठपनट्ठानं, कोट्ठभूतं अगारं कोडागारं तेनाह "धञ्जन...पे०... गारो चा"ति । एवं सारगब्भं "कोसो''ति, धस्स आठपनट्ठानञ्च "कोट्रागार"न्ति दस्सेत्वा इदानि ततो अञथा तं दस्सेतं “अथ वा"तिआदि वृत्तं । तत्थ यथा असिनो तिक्खभावपरिहारतो परिच्छदो "कोसो"ति वुच्चति, एवं रो तिक्खभावपरिहरणत्ता चतुरङ्गिनी सेना “कोसो''ति आह "चतुब्बिधो कोसो हत्थी अस्सा रथा पत्ती"ति | "वत्थकोट्ठागारग्गहणेनेव सब्बस्सापि भण्डट्टपनट्ठानस्स गहितत्ता तिविधं कोट्ठागारन्ति वुत्तं । "इदं एवं बहु"न्तिआदि राजा तमत्थं जानन्तोव भण्डागारिकेन कथापेत्वा परिसाय निस्सद्दभावापादनत्थञ्च आह एवं मे पकतिक्खोभो न भविस्सतीति ।
३३७-८. ब्राह्मणो चिन्तेसि जनपदस्स चिरानुपवत्तनत्थञ्च, तेनाह “अयं राजा''तिआदि ।
अनुपद्दवत्थञ्चेव यचस्स च
सत्तानं हितस्स सुखस्स च विदूसनतो अहितस्स दुक्खस्स च आवहनतो चोरा एव कण्टका, तेहि चोरकण्टकेहि। यथा गामवासीनं घाता गामघाता, एवं पन्थिकानं दुहना विबाधना पन्थदुहना। अधम्मकारीति धम्मतो अपेतस्स अयुत्तस्स करणसीलो, अत्तनो विजिते जनपदादीनं ततो अनत्थतो तायनेन खत्तियो यो खत्तधम्मो, तस्स वा अकरणसीलोति अत्थो । दस्सवो एव खीलसदिसत्ता दस्सुखीलं। यथा हि खेत्ते खीलं कसनादीनं
286
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org