________________
चतुपरिक्खारादिवण्णना
44
वेदितब्बा, न बुद्धानं विय तत्थ पच्चक्खदस्सितायाति दस्सेतुं “ अतीते "तिआदि वृत्तं । अड्डतादयो ताव यञ्ञस्स परिक्खारा होन्तु तेहि विना तस्स असिज्झनतो, सुजातता सुरूपता पन कथन्ति आह " एतेहि किरा "तिआदि । एत्थ च केचि "यथा अड्डादयो यञ्ञस्स एकंसतो अङ्गानि, न एवमभिजातता, अभिरूपता चाति दस्सेतुं किरसद्दग्गहण'न्ति वदन्ति " अयं दुज्जातो "तिआदि वचनस्स अनेकन्तिकतं मञ्ञमाना, तयिदं असारं, सब्बसाधारणवसेन हेस यञ्ञारम्भो तत्थ सिया केसञ्चि तथापरिवितक्कोति तस्सापि अवकासाभावादस्सनत्थं तथा वुत्तत्ता । किर - सद्दो पन तदा ब्राह्मणेन चिन्तिताकारसूचनत्थो दट्ठब्बो । एवमादीनीति आदि- सद्देन " अयं विरूपो दलिद्दो अप्पेसक्खो अस्सद्धो अप्पस्सुतो अनत्थञ्ञू न मेधावी "ति एतेसं सङ्गहो दट्ठब्बो ।
(५.३४१-३४२)
चतुपरिक्खारादिवण्णना
३४१. “सुजं पग्गण्हन्तान "न्ति पुरोहितस्स सयमेव कटच्छुग्गहणजोतनेन एवं सहत्था, सक्कच्चञ्च दाने युत्तता इच्छितब्बाति दस्सेति । एवं दुज्जातसाति एथापि ट्ठा वृत्तनयेनेव अत्थो वेदितब्बो ।
३४२. तिणं ठानानन्ति दानस्स आदिमज्झपरियोसानभूतासु तीसु भूमीसु, अवत्थासूति अत्थो । चलन्तीति कम्पन्ति पुरिमाकारेन न तिट्ठन्ति । करणत् ततियाविभत्तिअत्थे । कत्तरि हेतं सामिवचनं करणीयसद्दापेक्खाय । " पच्चानुतापो न कत्तब्बो "ति वत्वा तस्स अकरणूपायं दस्सेतुं “पुब्बचेतना पन अचला पतिट्ठपेतब्बा वृत्तं । तत्थ अचलाति दहा केनचि असंहीरा । पतिट्ठपेतब्बाति सुपतिट्ठिता काब्बा । एवं करणेन हि यथा तं दानं सम्पति यथाधिप्पायं निप्पज्जति, एवं आयतिम्पि विपुलफलतायाति आह " एवहि दानं महम्फलं होतीति दस्सेती "ति, विप्पटिसारेन अनुपक्किलिट्ठभावतो । मुञ्चचेतनाति परिच्चागचेतना । तस्सा निच्चलभावो नाम मुत्तचागता पुब्बाभिसङ्घारवसेन उकारभावो, समनुस्सरणचेतनाय पन निच्चलभावो “ अहो मया दानं दिनं साधु सुट्टू" ति तस्स सक्कच्चं पच्चवेक्खणावसेन वेदितब्बो | तथा अकरोन्तस्साति मुञ्चचेतनं, तत्थ पच्चासमनुस्सरणचेतनञ्च वृत्तनयेन निच्चलं अकरोन्तस्स विप्पटिसारं उप्पादेन्तस्स । खेत्तविसेसे परिच्चागस्स कतत्ता लद्धेसुपि उळारेसु भोगेसु चित्तं नापि नमति । यथा कथन्ति आह “महारोरुवं उपपन्नस्स सेट्ठिगहपतिनो विया "ति ।
Jain Education International
२८९
289
For Private & Personal Use Only
www.jainelibrary.org