Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(९.४१४-४१४)
अहेतुकस प्पादनिरोधकथावण्णना
३२७
आरुप्पकथायं (विसुद्धि० टी० १.२८६) सविसेसं वुत्तो, तस्मा तत्थ वुत्तनयेन वेदितब्बो । केचि पन “यथा हेट्ठिमा हेट्ठिमा समापत्तियो उपरिमानं उपरिमांनं अधिट्ठानकिच्चं साधेन्ति, न एवं नेवसानासआयतनसमापत्ति कस्सचिपि अधिट्ठानकिच्चं साधेति, तस्मा सा अकिच्चकारिका, इतरा किच्चकारिका वुत्ता''ति वदन्ति, तदयुत्तं तस्सापि विपस्सनाचित्तपरिदमनादीनं अधिट्ठानकिच्चसाधनतो। तस्मा पुरिमोयेव अत्थो युत्तो।
पकप्पेतीति संविदहति । झानं समापज्जन्तो हि झानसुखं अत्तनि संविदहति नाम । अभिसङ्घरोतीति आयूहति, सम्पिण्डेतीति अत्थो । सम्पिण्डनत्थो हि समुदयट्ठो । यस्मा निकन्तिवसेन चेतनाकिच्चस्स मत्थकप्पत्ति, तस्मा फलूपचारेन कारणं दस्सेन्तो "निकन्तिं कुरुमानो अभिसङ्घरोति नामा"ति वुत्तं । इमा इदानि मे लब्भमाना आकिञ्चज्ञायतनसा निरुज्झेय्युं तंसमतिक्कमेनेव उपरिझानत्थाय चेतनाभिसङ्खरणसम्भवतो। अज्ञाति आकिञ्चजायतनसाहि अञा । ततो थूलतरभावतो ओळारिका। का पन ताति आह "भवङ्गसञ्जा'"ति | आकिञ्चज्ञायतनतो वुट्ठाय एव हि उपरिझानत्थाय चेतनाभिसङ्खरणानि भवेय्युं, वुट्ठानञ्च भवङ्गवसेन होति । याव च उपरि झानसमापज्जनं, ताव अन्तरन्तरा भवङ्गप्पवत्तीति आह "भवङ्गसञ्जा उप्पज्जेय्यु"न्ति ।
चेतेन्तोवाति नेवसानासायतनज्झानं एकं द्वे चित्तवारे समापज्जन्तो एव । न चेतेति तथा हेट्ठिमज्झानेसु विय वा पुब्बाभोगाभावतो पुब्बाभोगवसेन हि झानं पकप्पेन्तो इध “चेतेती"ति वुत्तो। यस्मा “अहमेतं झानं निब्बत्तेमि उपसम्पादेमि समापज्जामी"ति एवं अभिसङ्खरणं तत्थ सालयस्सेव होति, न अनालयस्स, तस्मा एकं चित्तक्खणिकम्पि झानं पवत्तेन्तो तत्थ अप्पहीननिकन्तिकताय अभिसङ्घरोन्तो एवाति अत्थो । यस्मा पनस्स तथा हेट्ठिमज्झानेसु विय वा तत्थ पुब्बाभोगो नत्थि, तस्मा "न अभिसङ्घरोती"ति वुत्तं । "इमस्स भिक्खुनो"तिआदि वुत्तस्सेवत्थस्स विवरणं । “स्वायमत्थो"तिआदिना तमेवत्थं उपमाय पटिपादेति।
पच्छाभागेति पितुघरस्स पच्छाभागे । ततो पुत्तघरतो। लद्धघरमेवाति यतो अनेन भिक्खा लद्धा, तमेव घरं पुत्तगेहमेव । आसनसाला विय आकिञ्चज्ञायतनसमापत्ति ततो पितुघरपुत्तघरट्ठानियानं नेवसानासआयतननिरोधसमापत्तीनं उपगन्तब्बतो। पितुघरं अमनसिकरित्वाति पविसित्वा समतिक्कन्तम्पि पितुघरं न मनसि कत्वा। पुत्तघरस्सेव आचिक्खनं विय एकं द्वे चित्तवारे समापज्जितब्बम्पि नेवसञानासज्ञायतनं न मनसि
327
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444