Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 340
________________ (८.३९७-४००-१) तपोपक्कमनिरत्यकथावण्णना ३१५ अथ वा “अचेलको होती''ति आरभित्वा तप्पसङ्गेन सब्बम्पि अत्तकिलमथानुयोगं दस्सेन्तेन "साणानिपि धारेती"तिआदि वुत्तन्ति दट्ठब्बं । तपोपक्कमनिरत्थकथावण्णना ३९७. सीलसम्पदादीहि विनाति सीलसम्पदा, समाधिसम्पदा, पञ्जासम्पदाति इमाहि लोकुत्तराहि सम्पदाहि विना न कदाचि सामजं वा ब्रह्मजं वा सम्भवति, यस्मा च तदेवं, तस्मा तेसं तपोपक्कमानं निरत्थकतं दस्सेन्तोति योजना । "दोसवेरविरहित"न्ति इदं दोसस्स मेत्ताय उजुपटिपक्खताय वुत्तं । दोस-ग्गहणेन वा सब्बेपि झानपटिपक्खा संकिलेसधम्मा गहिता, वेर-ग्गहणेन पच्चत्थिकभूता सत्ता । यदग्गेन हि दोसरहितं, तदग्गेन वेररहितन्ति । ३९८. पाकटभावेन कायति गमेतीति पकति, लोकसिद्धवादो, तेनाह "पकति खो एसाति पकतिकथा एसा"ति । मत्तायाति मत्ता-सद्दो “मत्ता सुखपरिच्चागा'"तिआदीसु (ध० प० २९०) विय अप्पत्थं अन्तोनीतं कत्वा पमाणवाचकोति आह "इमिना पमाणेन एवं परित्तकेना"ति । तेन पन पमाणेन पहातब्बो पकरणप्पत्तो पटिपत्तिक्कमोति आह “पटिपत्तिक्कमेना"ति | सब्बत्थाति सब्बवारेसु । ३९९. अञथा वदथाति यदि अचेलकभावादिना सामनं वा ब्रह्मनं वा अभविस्स, सुविजानोव समणो सुविजानो ब्राह्मणो । यस्मा पन तुम्हे इतो अञथाव सामनं ब्रह्मज्ञञ्च वदथ, तस्मा दुज्जानोव समणो दुज्जानो ब्राह्मणो, तेनाह "इदं सन्धायाहा"ति । तं पकतिवादं पटिक्खिपित्वाति पुब्बे यं पाकतिकं सामनं ब्रह्मज्ञञ्च हदये ठपेत्वा तेन “दुक्कर''न्तिआदि वुत्तं, तमेव सन्धाय भगवतापि “पकति खो एसा'तिआदि वृत्तं । इध पन तं पकतिवादं पाकतिकसमणब्राह्मणविसयं कथं पटिक्खिपित्वा पटिसंहरित्वा सभावतोव परमत्थतोव समणस्स ब्राह्मणस्स च दुजानभावं आविकरोन्तो पकासेन्तो । तत्रापीति समणब्राह्मणवादेपि वुत्तनयेनेव । सीलसमाधिपञ्जासम्पदावण्णना ४००-१. पण्डितोति हेतुसम्पत्तिसिद्धेन पण्डिच्चेन समन्नागतो, कथं उग्गहेसि 315 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444