________________
(८.३९७-४००-१)
तपोपक्कमनिरत्यकथावण्णना
३१५
अथ वा “अचेलको होती''ति आरभित्वा तप्पसङ्गेन सब्बम्पि अत्तकिलमथानुयोगं दस्सेन्तेन "साणानिपि धारेती"तिआदि वुत्तन्ति दट्ठब्बं ।
तपोपक्कमनिरत्थकथावण्णना ३९७. सीलसम्पदादीहि विनाति सीलसम्पदा, समाधिसम्पदा, पञ्जासम्पदाति इमाहि लोकुत्तराहि सम्पदाहि विना न कदाचि सामजं वा ब्रह्मजं वा सम्भवति, यस्मा च तदेवं, तस्मा तेसं तपोपक्कमानं निरत्थकतं दस्सेन्तोति योजना । "दोसवेरविरहित"न्ति इदं दोसस्स मेत्ताय उजुपटिपक्खताय वुत्तं । दोस-ग्गहणेन वा सब्बेपि झानपटिपक्खा संकिलेसधम्मा गहिता, वेर-ग्गहणेन पच्चत्थिकभूता सत्ता । यदग्गेन हि दोसरहितं, तदग्गेन वेररहितन्ति ।
३९८. पाकटभावेन कायति गमेतीति पकति, लोकसिद्धवादो, तेनाह "पकति खो एसाति पकतिकथा एसा"ति । मत्तायाति मत्ता-सद्दो “मत्ता सुखपरिच्चागा'"तिआदीसु (ध० प० २९०) विय अप्पत्थं अन्तोनीतं कत्वा पमाणवाचकोति आह "इमिना पमाणेन एवं परित्तकेना"ति । तेन पन पमाणेन पहातब्बो पकरणप्पत्तो पटिपत्तिक्कमोति आह “पटिपत्तिक्कमेना"ति | सब्बत्थाति सब्बवारेसु ।
३९९. अञथा वदथाति यदि अचेलकभावादिना सामनं वा ब्रह्मनं वा अभविस्स, सुविजानोव समणो सुविजानो ब्राह्मणो । यस्मा पन तुम्हे इतो अञथाव सामनं ब्रह्मज्ञञ्च वदथ, तस्मा दुज्जानोव समणो दुज्जानो ब्राह्मणो, तेनाह "इदं सन्धायाहा"ति । तं पकतिवादं पटिक्खिपित्वाति पुब्बे यं पाकतिकं सामनं ब्रह्मज्ञञ्च हदये ठपेत्वा तेन “दुक्कर''न्तिआदि वुत्तं, तमेव सन्धाय भगवतापि “पकति खो एसा'तिआदि वृत्तं । इध पन तं पकतिवादं पाकतिकसमणब्राह्मणविसयं कथं पटिक्खिपित्वा पटिसंहरित्वा सभावतोव परमत्थतोव समणस्स ब्राह्मणस्स च दुजानभावं आविकरोन्तो पकासेन्तो । तत्रापीति समणब्राह्मणवादेपि वुत्तनयेनेव ।
सीलसमाधिपञ्जासम्पदावण्णना ४००-१. पण्डितोति हेतुसम्पत्तिसिद्धेन पण्डिच्चेन समन्नागतो, कथं उग्गहेसि
315
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org