________________
( ८.३९५ - ३९६ )
सुरापानमेवाति मज्जलक्खणप्पत्ताय सुराय पानमेव सुराग्गहणेन चेत्थ मेरयम्पि सङ्ग्रहितं । एकागारमेव उञ्छतीति एकागारिको । एकालोपेनेव वत्ततीति एकालोपिको | दीयति एतायाति दत्ति, द्वत्तिआलोपमत्तगाहि खुद्दकं भिक्खादानभाजनं, तेनाह “खुद्दकपाती 'ति । अभुञ्जनवसेन एको अहो एतस्स अत्थीति एकाहिको, आहारो । तं एकाहिकं, सो पन अत्थतो एकदिवसलङ्घकोति आह " एकदिवसन्तरिक "न्ति । “बीहिक "न्तिआदीसुपि एसेव नयो । एकाहं अभुञ्जित्वा एकाहं भुञ्जनं एकाहवारी, तं एकाहिकमेव अत्थतो । द्वीहं अभुञ्जित्वा द्वीहं भुञ्जनं द्वीहवारो । सेसद्वयेपि एसेव नयो । उक्कट्ठो पन परियायभत्तभोजनिको द्वीहं अभुञ्जित्वा एकाहमेव भुञ्जति । सेसद्व एसेव नयो ।
३९५. कुण्डकन्ति तनुतरं तण्डुलसकलं ।
३९६. सणेहि सणवाकेहि निब्बत्तवत्थानि साणानि । मिस्ससाणानि मसाणानि, न भङ्गानि । एरकतिणादीनीति आदि-सद्देन अक्कमकचिकदलीवाकादीनं सङ्गहो । एरकादीहि कतानि हि छवानि लामकानि दुस्सानीति वत्तब्बतं लभन्ति ।
३१४
दीघनिकाये सीलक्खन्धवग्गटीका
मिच्छावायामवसेनेव उक्कुटिकवतानुयोगोति आह “उक्कुटिकवीरियं अनुयुत्तो 'ति । थण्डिलन्ति वा समा पकतिभूमि वुच्चति “पत्थण्डिले पातुरहोसी' 'तिआदीसु (म० नि० २.४.१०) विय, तस्मा थण्डिलसेय्यन्ति अनन्तरहिताय पकतिभूमियं सेय्यन्ति वृत्तं होति । लद्धं आसनन्ति निसीदितुं यथालद्धं आसनं । अकोपेत्वाति अञ्ञत्थ अनुपगन्त्वा, तेनाह " तत्थेव निसीदनसीलो "ति । सो हि तं अछड्डेन्तो अपरिच्चजन्तो अकोपेन्तो नाम होति । विकटन्ति गूथं बुच्चति आसयवसेन विरूपं जातन्ति कत्वा ।
एत्थ च “ अचेलको होती "तिआदीनि वतपदानि याव “न थुसोदकं पिवतीति एतानि एकवारानि । " एकागारिको वा "तिआदीनि नानावारानि, नानाकालिकानि वा । तथा " साकभक्खो वा 'तिआदीनि, “साणानिपि धारेती "तिआदीनि च । तथा हेत्थ वा-सद्दग्गहणं, पि-सद्दग्गहणञ्च कतं । पि सद्दोपि विकप्पत्थो एव दट्ठब्बो । पुरिमेसु पन न कतं । एवञ्च कत्वा " अचेलको होती 'ति वत्वा “साणानिपि धारेती 'तिआदि वचनस्स, “रजोजल्लधरो होती 'ति वत्वा “उदकोरोहनानुयोगं अनुयुत्तो 'ति वचनस्स च अविरोध सिद्धो होति । अथ वा किमेत्थ अविरोधचिन्ताय । उम्मत्तकपच्छिसदिसो हि तित्थियवादो ।
Jain Education International
314
For Private & Personal Use Only
www.jainelibrary.org