________________
(८.३९४-३९४)
तपोपक्कमकथावण्णना
३१३
"एकायनो अयं भिक्खवे मग्गो"ति, (दी० नि० २.३७३; म० नि० १.१०६; सं० नि० ३.५.३६७, ३८४, ४०९)“एसेव मग्गो नत्थो दस्सनस्स विसुद्धिया'"ति (ध० प० २७४),
“एकायनं जातिखयन्तदस्सी,
मग्गं पजानाति हितानुकम्पी। एतेन मग्गेन तरिंसु पुब्बे,
तरिस्सन्ति ये च तरन्ति ओघ"न्ति ।। (सं० नि० ३.५.३८४, ४०९; महानि० १९१; चूळनि० १०७, १२१; नेत्ति० १७०) ।
सब्बेसु सुत्तपदेसेसु अभिधम्मपदेसेसु च एकोवायं मग्गो पाकटो पञतो आगतो चाति ।
तपोपक्कमकथावण्णना
३९४. तपोयेव उपक्कमितब्बतो आरभितब्बतो तपोपक्कमोति आह "तपारम्भा"ति। आरम्भनञ्चेत्थ करणमेवाति आह "तपोकम्मानीति अत्थो"ति | समणकम्मसङ्घाताति समणेहि कत्तब्बकम्मसञिता। निच्चोलोति निस्सठ्ठचेलो सब्बेन सब् पटिक्खित्तचेलो। नग्गियवतसमादानेन नग्गो। “ठितकोव उच्चारं करोती"तिआदि निदस्सनमत्तं, वमित्वा मुखविक्खालनादिआचारस्सपि तेन विस्सठ्ठत्ता । जिव्हाय हत्थं अपलिखति अपलिहति उदकेन अधोवनतो। दुतियविकप्पेपि एसेव नयो। “एहि भद्दन्ते'"ति वुत्ते उपगमनसङ्खातो विधि एहिभद्दन्तो, तं चरतीति एहिभद्दन्तिको, तप्पटिक्खेपेन न एहिभद्दन्तिको। न करोति समणेन नाम परस्स वचनकरेन न भवितब्बन्ति अधिप्पायेन । पुरेतरन्ति तं ठानं अत्तनो उपगमनतो पुरेतरं । तं किर सो "भिक्खुना नाम यादिच्छकी एव भिक्खा गहेतब्बा''ति अधिप्पायेन न गण्हाति । उद्दिस्सकतं “मम निमित्तभावेन बहू खुद्दका पाणा सङ्घातं आपादिता''ति न गण्हाति | निमन्तनं न सादियति “एवं तेसं वचनं कतं भविस्सती"ति । कुम्भीआदीसुपि सो सत्तसञ्जीति आह "कुम्भीकळोपियो"तिआदि ।
कबळन्तरायोति कबळस्स अन्तरायो होतीति। गामसभागादिवसेन सङ्गम्म कित्तेन्ति एतिस्साति सङ्कित्ति, तथा संहटतण्डुलादिसञ्चयो । मनुस्साति वेय्यावच्चकरमनुस्सा ।
313
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org