________________
३१२
दीघनिकाये सीलक्खन्धवग्गटीका
(८.३९३-३९३)
तत्थ या बुद्धानं, बुद्धसावकानंयेव च पासंसता, अञसञ्च तदभावो जोतितो, तं विरतिप्पहानसंवरुद्देसवसेन नीहरित्वा दस्सेतुं “अयमधिप्पायो"तिआदि वुत्तं । तत्थ सेतुघातविरति नाम अरियमग्गविरति । विपस्सनामत्तवसेनाति “अनिच्च"न्ति वा “दुक्ख"न्ति वा विविधं दस्सनमत्तवसेन, न पन नामरूपववत्थानपच्चयपरिग्गण्हनपुब्बकं लक्खणत्तयं आरोपेत्वा सङ्घारानं सम्मसनवसेन । इतरानीति समुच्छेदपटिप्पस्सद्धिनिस्सरणप्पहानानि । "सेस"न्ति पञ्चसीलतो अञो सब्बो सीलसंवरो, “खमो होती"तिआदिना (म० नि० १.२४; ३.१५९; अ० नि० १.४.११४) वुत्तो सुपरिसुद्धो खन्तिसंवरो, “पञ्जायेते पिधिय्यरे"ति (सु० नि० १०४१; चूळनि० ६०) एवं वुत्तो किलेसानं समुच्छेदको मग्गाणसङ्घातो आणसंवरो, मनच्छट्टानं इन्द्रियानं पिदहनवसेन पवत्तो परिसुद्धो इन्द्रियसंवरो, “अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाया"तिआदिना (दी० नि० २.४०२, म० नि० १.१३५, सं० नि० ३.५.८: विभङ्ग० २०५) वत्तो सम्मप्पधानसातो वीरियसंवरोति इमं संवरपञ्चकं सन्धायाह। पञ्च खो पनिमे पातिमोक्खुद्देसातिआदि सासने सीलस्स बहुभावं दस्सेत्वा तदेकदेसे एव परेसं अवठ्ठानदस्सनत्थं यथावुत्तसीलसंवरस्सेव पुन गहणं ।
अरियअटुङ्गिकमग्गवण्णना
३९३. सीहनादन्ति सेनादं, अभीतनादं केनचि अप्पटिवत्तियनादन्ति अत्थो । “अयं यथावुत्तो मम वादो अविपरीतो, तस्स अविपरीतभावो इमं मग्गं पटिपज्जित्वा अपरप्पच्चयतो जानितब्बो"ति एवं अविपरीतभावावबोधनत्थं । “अत्थि कस्सपा"तिआदीसु यं मग्गं पटिपन्नो समणो गोतमो वदन्तो युत्तपत्तकाले, तथभावतो भूतं, एकंसतो हिताविहभावेन अत्थं, धम्मतो अनपेतत्ता धम्म, विनययोगतो परेसं विनयनतो च विनयं वदतीति सामंयेव अत्तपच्चक्खतोव जानिस्सति, सो मया सयं अभिजा सच्छिकत्वा पवेदितो सकलवट्टदुक्खनिस्सरणभूतो अत्थि कस्सप मग्गो, तस्स च अधिगमूपायभूता पुब्बभागपटिपदाति अयमेत्थ योजना । तेन "समणो गोतमो इमे धम्मे"तिआदिनयप्पवत्तो वादो केनचि असंकम्पियो यथाभूतसीहनादोति दस्सेति ।
“एवमेतं यथाभूतं सम्मप्पाय पस्सती"तिआदीसु (अ० नि० १.३.१३४) विय मग्गञ्च पटिपदञ्च एकतो कत्वा दस्सेन्तो। “अयमेवा"ति वचनं मग्गस्स पुथुभावपटिक्खेपनत्थं, सब्बअरियसाधारणभावदस्सनत्थं, सासने पाकटभावदस्सनत्थञ्च । तेनाह
312
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org