________________
(८.३८५-३८६-३९२)
समनुयुजापनकथावण्णना
३११
समनुयुजापनकथावण्णना
३८५. लद्धि पुच्छन्तोति “किं समणो गोतमो संकिलेसधम्मे अनवसेसं पहाय वत्तति, उदाहु परे गणाचरिया । एत्थ ताव अत्तनो लद्धिं वदाति लद्धिं पुच्छन्तो । कारणं पुच्छन्तोति “समणो गोतमो संकिलेसधम्मे अनवसेसं पहाय वत्तती"ति वुत्ते “केन कारणेन एवमत्थं गाहया"ति कारणं पुच्छन्तो । उभयं पुच्छन्तोति “इदं नामेत्थ कारण"न्ति कारणं वत्वा पटिञाते अत्थे साधियमाने अन्वयतो, ब्यतिरेकतो च कारणं समत्थेतुं सदिसासदिसभेदं उपमोदाहरणद्वयं पुच्छन्तो, उभयं पुच्छन्तो कारणस्स च तिलक्खणसम्पत्तिया यथापटिञाते अत्थे साधिते सम्मदेव अनुपच्छा भासन्तो निगमेन्तो समनुभासति नाम। उपसंहरित्वाति उपनेत्वा । "किं ते"तिआदि उपसंहरणाकारदस्सनं । दुतियपदेति “सङ्घन वा सङ्घ''न्ति इमस्मिं पदे ।
तमत्थन्ति तं पहातब्बधम्मानं अनवसेसं पहाय वत्तनसङ्घातञ्च समादातब्बधम्मानं अनवसेसं समादाय वत्तनसङ्खातञ्च अत्थं । योजत्वाति अकुसलादिपदेहि योजत्वा । अकोसल्लसम्भूतठून अकुसला चेव ततोयेव अकुसलाति च सह्यं गताति सङ्खाता तत्थ पुरिमपदेन एकन्ताकुसले वदति, दुतियपदेन तंसहगते, तंपक्खिये च, तेनाह "कोट्ठासं वा कत्वा ठपिता"ति, अकुसलपक्खियभावेन ववत्थापिताति अत्थो । अवज्जट्ठो दोसट्ठो गारव्हपरियायत्ताति आह "सावज्जाति सदोसा"ति । अरिया नाम निद्दोसा, इमे पन कत्थचिपि निद्दोसा न होन्तीति निद्दोसटेन अरिया भवितुं नालं असमत्था।
३८६-३९२. यन्ति कारणे एतं पच्चत्तवचनन्ति आह "येन विजू'ति । यं वा पनाति "यं पन किञ्ची"ति असम्भावनवचनमेतन्ति आह "यं वा तं वा अप्पमत्तक"न्ति । गणाचरिया पूरणादयो । सत्थुप्पभवत्ता सङ्घस्स सङ्घसम्पत्तियापि सत्थुसम्पत्ति विभावीयतीति आह. “सङ्घपसंसायपि सत्थुयेव पसंसासिद्धितो"ति। सा पन पसंसा पसादहेतुकाति पसादमुखेन तं दस्सेतुं “पसीदमानापि ही"तिआदि वुत्तं । तत्थ पि-सद्देन यथा अन्वयतो पसंसा समुच्चीयति, एवं सत्थुविप्पटिपत्तिया सावकेसु, सावकविप्पटिपत्तिया च सत्थरि अप्पसादो समुच्चीयतीति दट्टब् । सरीरसम्पत्तिन्ति रूपसम्पत्तिं, रूपकायपारिपूरिन्ति अत्थो । भवन्ति वत्तारो रूपप्पमाणा, घोसधम्मप्पमाणा च । पुन भवन्ति वत्तारोति धम्मप्पमाणवसेनेव योजेतब्बं । या सङ्घस्स पसंसाति आनेत्वा सम्बन्धो ।
311
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org