________________
३१०
दीघनिकाये सीलक्खन्धवग्गटीका
(८.३८३-३८३)
(मि० प० ४.२; विसुद्धि० १.२२) -समादानवसेन लूखाजीवी एव । दुल्लभसुखो भविस्सामि दुग्गतीसु उपपत्तियाति अधिप्पायो ।
३८३. असुकट्ठानतोति असुकभवतो। आगताति निब्बत्तनवसेन इधागता। इदानि गन्तबट्ठानन्ति आयतिं निब्बत्तनट्ठानं । पुन उपपत्तिन्ति आयतिं अनन्तरभवतो ततियं उपपत्तिं, पुन उपपत्तीति पुनप्पुनं निब्बत्ति। केन कारणेनाति यथाभूतं अजानन्तो हि इच्छादोसवसेन यं किञ्चि गरहेय्य, अहं पन यथाभूतं जानन्तो सब् तं केन कारणेन गरहिस्सामि, तं कारणं नत्थीति अधिप्पायो, तेनाह "गरहितब्बमेवा"तिआदि । तमत्यन्ति गरहितब्बस्सेव गरहणं, पसंसितब्बस्स च पसंसनं ।
न कोचि “न साधू"ति वदति दिठ्ठधम्मिकस्स, सम्परायिकस्स च अत्थस्स साधनवसेनेव पवत्तिया भद्दकत्ता । पञ्चविधं वेरन्ति पाणातिपातादिपञ्चविधं वेरं । तहि पञ्चविधस्स सीलस्स पटिसत्तुभावतो, सत्तानं वेरहेतुताय च "वेर''न्ति वुच्चति । ततो एव तं न कोचि “साधू"ति वदति, तथा दिट्ठधम्मिकादिअत्थानं असाधनतो, सत्तानं साधुभावस्स च दूसनतो। न निरुन्धितब्बन्ति रूपग्गहणे न निवारेतब्बं । दस्सनीयदस्सनत्थो हि चक्खुपटिलाभोति तेसं अधिप्पायो । यदग्गेन तेसं पञ्चद्वारे असंवरो साधु, तदग्गेन तत्थ संवरो न साधूति आह "पुन यं ते एकच्चन्ति पञ्चद्वारे संवर"न्ति ।
अथ वा यं ते एकच्चं वदन्ति “साधू"ति ते "एके समणब्राह्मणा''ति वुत्ता तिथिया यं अत्तकिलमथानुयोगादिं “साधू"ति वदन्ति, मयं तं न “साधू"ति वदाम । यं ते एकच्चं वदन्ति “न साधू"ति यं पन ते अनवज्जपच्चयपरिभोगं, सुनिवत्थसुपारुपनादिसम्मापटिपत्तिञ्च “न साधू''ति वदन्ति, तं मयं “साधू"ति वदामाति एवं पेत्थ अत्थो वेदितब्बो।
एवं यं परवादमूलकं चतुक्कं दस्सितं, तदेव पुन सकवादमूलकं कत्वा दस्सितन्ति पकासेन्तो "एव"न्तिआदिमाह । यहि किञ्चि केनचि समानं, तेनपि तं समानमेव, तथा असमानं पीति । समानासमानतन्ति समानासमानतामत्तं । अनवसेसतो हि पहातब्बानं धम्मानं पहानं सकवादे दिस्सति, न परवादे । तथा परिपुण्णमेव च उपसम्पादेतब्बधम्मानं उपसम्पादनं सकवादे, न परवादे । तेन वुत्तं “त्याह"न्तिआदि ।
310
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org