________________
(८.३८२-३८२)
अचेलकस्सपवत्थुवण्णना
३०९
"इधेकच्चो"तिआदिमाह। भगवा हि निरत्थकं अनुपसमसंवत्तनिकं कायकिलमथं "अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो"तिआदिना (सं० नि० ३.१०८१; महाव० १३; पटि० म० २.३०) गरहति । सात्थकं पन उपसमसंवत्तनिकं “आरञिको होति, पंसुकूलिको होती"तिआदिना वण्णेति । अप्पपुञतायाति अपुञ्जताय । तीणि दुच्चरितानि पूरेत्वाति मिच्छादिट्ठिभावतो कम्मफलं पटिक्खिपन्तो “नत्थि दिन्न''न्तिआदिना (दी० नि० १.१७१; म० नि० १.४४५; २.९४, ९५, २२५; ३.९१, ११५; सं० नि० २.३.२१०; ध० स० १२२१; विभङ्ग ९३८) मिच्छादिहिँ पुरक्खत्वा तथा तथा तीणि दुच्चरितानि पूरेत्वा । अनेसनवसेनाति कोहळे ठत्वा असन्तगुणसम्भावनिच्छाय मिच्छाजीववसेन । इमे वेति “अप्पपुञो पुञवा''ति च वुत्ते दुच्चरितकारिनो द्वे पुग्गले सन्धाय ।
"इमे द्वे सन्याया"ति एत्थ पन दुतियनये “अप्पपुञो, पुञवा"ति च वुत्ते सुचरितकारिनोति आदिना योजेतब्बं । कम्मकिरियवादिनो हि इमे द्वे पुग्गला । इति पठमदुतियनयेसु वुत्तनयेनेव ततियचतुत्थनयेसु योजना वेदितब्बा ।
बाहिरकाचारयुत्तो तित्थियाचारयुत्तो, न विमुत्ताचारो। अत्तानं सुखेत्वाति अधम्मिकेन सुखेन अत्तानं सुखेत्वा, तेनाह "दुच्चरितानि पूरेत्वा"ति । "न दानि मया सदिसो अत्थी"तिआदिना तिस्सन्नं मानानं वसेन दुच्चरितपूरणमाह | मिच्छादिविवसेनाति "नत्थि कामेसु दोसो"ति एवं पवत्तमिच्छादिट्ठिवसेन । परिब्बाजिकायाति पब्बज्जं उपगताय तापसदारिकाय। दहरायाति तरुणाय । मुदुकायाति सुखुमालाय। लोमसायाति तनुतम्बलोमताय अप्पलोमाय । कामेसूति वत्थुकामेसु । पातव्यतन्ति परिभुजितबं, पातब्यतन्ति वा परिभुञ्जनकतं । आपज्जन्तोति उपगच्छन्तो । परिभोगत्थो हि अयं पा-सद्दो, कत्तुसाधनो च तब्ब-सद्दो, यथारुचि परिभुञ्जन्तोति अत्थो । किलेसकामोपि हि अस्सादियमानो वत्थुकामन्तोगधोयेव ।
__इदन्ति यथावुत्तं अत्थप्पभेदं विभज्जनं । तित्थियवसेन आगतं अट्ठकथायं तथा विभत्तत्ता | सासनेपीति इमस्मिं सासनेपि ।
___ अरहत्तं वा अत्तनि असन्तं “अत्थी'ति विप्पटिजानित्वा। सामन्तजप्पनं, पच्चयपटिसेवनं, इरियापथनिस्सितन्ति इमानि तीणि वा कुहनवत्थूनि। तादिसो वाति धुतङ्ग
309
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org