________________
८. महासीहनादसुत्तवण्णना
अचेलकस्सपवत्थुवण्णना
३८१. यस्मिं रट्टे तं नगरं, तस्स रट्ठस्सपि यस्मिं नगरे तदा भगवा विहासि, तस्स नगरस्सपि एतदेव नामं, तस्मा उरुञ्ञायन्ति उरुञ्ञजनपदे उरुसङ्घाते नगरेति अत्थो । रमणीयोति मनोहरभूमिभागताय छायूदकसम्पत्तिया, जनविवित्तताय च मनोरमो । नामन्ति गोत्तनामं । तपनं सन्तपनं कायस्स खेदनं तपो, सो एतस्स अत्थीति तपस्सी, तं तपस्सिं । यस्मा तथाभूतो तपं निस्सितो, तपो वा तं निस्सितो, तस्मा आह “तपनिस्सितक"न्ति । लूखं वा फरुसं साधुसम्मताचारविरहतो नपसादनीयं आजीवति वत्ततीति लूखाजीवी, तं लूखाजीविं । मुत्ताचारादीति आदि-सद्देन परतो पाळियं (दी० नि० १.३९७) आगता हत्थापलेखनादयो सङ्गहिता । उप्पण्डेतीति उहसनवसेन परिभासति । उपवदतीति अवञ्ञापुब्बकं अपवदति, तेनाह “ हीळेति वम्भेती 'ति । धम्मस्स च अनुधम्मं ति एत्थ धम्मो नाम हेतु " हेतुम्हि जाणं धम्मपटिसम्भिदा ''तिआदीसु (विभं० ७२० ) वियाति आह “कारणस्स अनुकारण "न्ति । कारणन्ति चेत्थ तथापवत्तस्स सस्स अत्थो अधिप्पेतो तस्स पवत्तिहेतुभावतो | अत्थप्पयुत्तो हि सद्दप्पयोगो । अनुकारणन्ति च सो एव परेहि तथा वुच्चमानो। परेहीति " ये ते "ति वुत्तसत्तेहि परेहि । वृत्तकारणेनाति यथा हि वुत्तं तथा चे तुम्हेहि न वुत्तं, एवं सति तेहि वुत्तकारणेन सकारणो हुत्वा तुम्हाकं वादो वा ततो परं तस्स अनुवादो कोचि अप्पमत्तकोपि विहि गरहितब्बं ठानं कारणं नागच्छेय्य, किमेवं नागच्छतीति योजना । " इदं वुत्तं होती " तिआदिना तमेवत्थं सङ्क्षेपतो दस्सेति ।
३८२. इदानि यं विभज्जवादं सन्धाय भगवता " न मे ते वृत्तवादिनोति सङ्क्षेपतो वत्वा तं विभजित्वा दस्सेतुं "इधाहं कस्सपा 'तिआदि वृत्तं तं विभागेन दस्सेन्तो
Jain Education International
308
For Private & Personal Use Only
www.jainelibrary.org