________________
३१६
दीघनिकाये सीलक्खन्धवग्गटीका
(८.४०२-४०३)
परिपक्कञाणत्ता घटे पदीपेन विय अब्भन्तरे समुज्जलन्तेन पञ्जावेय्यत्तियेन तत्थ तत्थ भगवता देसितमत्थं परिग्गण्हन्तो तम्पि देसनं उपधारेसि । तस्स चाति यो अचेलको होति याव उदकोरोहनानुयोगं अनुयुत्तो विहरति, तस्स च । ता सम्पत्तियो पुच्छामि, याहि समणो च होतीति अधिप्पायो । सीलसम्पदायाति इति-सद्दो आदिअत्थो, तेन “चित्तसम्पदाय पञ्जासम्पदाया"ति पदद्वयं सङ्गण्हाति असेक्खसीलादिखन्धत्तयसङ्गहितहि अरहत्तं, तेनाह "अरहत्तफलमेव सन्धाय वुत्त"न्तिआदि । तत्थ इदन्ति इदं वचनं ।
सीहनादकथावण्णना
४०२. अनञसाधारणताय, अनञसाधारणत्थविसयताय च अनुत्तरं बुद्धसीहनादं नदन्तो। अतिविय अच्चन्तविसुद्धताय परमविसुद्धं। परमन्ति उक्कटुं, तेनाह "उत्तम"न्ति । सीलमेव लोकियसीलत्ता। यथा अनञसाधारणं भगवतो लोकुत्तरसीलं सवासनं पटिपक्खविद्धंसनतो, एवं लोकियसीलम्पि तस्स अनुच्छविकभावेन सम्भूतत्ता, समेन समन्ति समसमन्ति अयमेत्थ अत्थोति आह "मम सीलसमेन सीलेन मया सम"न्ति । "यदिदं अधिसील"न्ति लोकियं, लोकुत्तरञ्चाति दुविधम्पि बुद्धसीलं एकझं कत्वा वुत्तं । तेनाह “सीलेपी"ति । इति इमन्ति एवं इमं सीलविसयं । पठमं पवत्तत्ता पठमं।
तपतीति सन्तप्पति, विधमतीति अत्थो । जिगुच्छतीति हीळेति लामकतो ठपेति । निदोसत्ता अरिया आरका किलेसेहीति । मग्गफलसम्पयुत्ता वीरियसङ्खाता तपोजिगुच्छाति
आनेत्वा सम्बन्धो । परमा नाम सब्बुक्कट्ठभावतो। यथा युविनो भावो योब्बनं, एवं जिगुच्छिनो भावो जेगुच्छं। किलेसानं समुच्छिन्दनपटिप्पस्सम्भनानि समुच्छेदपटिपस्सद्धिविमुत्तियो। निस्सरणविमुत्ति निब्बानं । अथ वा सम्मावाचादीनं अधिसीलग्गहणेन, सम्मावायामस्स अधिजेगुच्छग्गहणेन, सम्मादिट्ठिया अधिपञ्जाग्गहणेन गहितत्ता अग्गहितग्गहणेन सम्मासङ्कप्पसतिसमाधयो मग्गफलपरियापन्ना समुच्छेदपटिपस्सद्धिविमुत्तियो दट्टब्बा । निस्सरणविमुत्ति पन निब्बानमेव ।
४०३. यं किञ्चि जनविवित्तं ठानं इध "सुआगार"न्ति अधिप्पेतं । तत्थ नदन्तेन विना नादो नत्थीति आह "एकतोव निसीदित्वा"ति । अट्ठसु परिसासूति खत्तियपरिसा, ब्राह्मणपरिसा, गहपतिपरिसा, समणपरिसा, चातुमहाराजिकपरिसा, तावतिंसपरिसा, मारपरिसा, ब्रह्मपरिसाति इमासु अट्ठसु परिसासु ।
316
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org