Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३१६
दीघनिकाये सीलक्खन्धवग्गटीका
(८.४०२-४०३)
परिपक्कञाणत्ता घटे पदीपेन विय अब्भन्तरे समुज्जलन्तेन पञ्जावेय्यत्तियेन तत्थ तत्थ भगवता देसितमत्थं परिग्गण्हन्तो तम्पि देसनं उपधारेसि । तस्स चाति यो अचेलको होति याव उदकोरोहनानुयोगं अनुयुत्तो विहरति, तस्स च । ता सम्पत्तियो पुच्छामि, याहि समणो च होतीति अधिप्पायो । सीलसम्पदायाति इति-सद्दो आदिअत्थो, तेन “चित्तसम्पदाय पञ्जासम्पदाया"ति पदद्वयं सङ्गण्हाति असेक्खसीलादिखन्धत्तयसङ्गहितहि अरहत्तं, तेनाह "अरहत्तफलमेव सन्धाय वुत्त"न्तिआदि । तत्थ इदन्ति इदं वचनं ।
सीहनादकथावण्णना
४०२. अनञसाधारणताय, अनञसाधारणत्थविसयताय च अनुत्तरं बुद्धसीहनादं नदन्तो। अतिविय अच्चन्तविसुद्धताय परमविसुद्धं। परमन्ति उक्कटुं, तेनाह "उत्तम"न्ति । सीलमेव लोकियसीलत्ता। यथा अनञसाधारणं भगवतो लोकुत्तरसीलं सवासनं पटिपक्खविद्धंसनतो, एवं लोकियसीलम्पि तस्स अनुच्छविकभावेन सम्भूतत्ता, समेन समन्ति समसमन्ति अयमेत्थ अत्थोति आह "मम सीलसमेन सीलेन मया सम"न्ति । "यदिदं अधिसील"न्ति लोकियं, लोकुत्तरञ्चाति दुविधम्पि बुद्धसीलं एकझं कत्वा वुत्तं । तेनाह “सीलेपी"ति । इति इमन्ति एवं इमं सीलविसयं । पठमं पवत्तत्ता पठमं।
तपतीति सन्तप्पति, विधमतीति अत्थो । जिगुच्छतीति हीळेति लामकतो ठपेति । निदोसत्ता अरिया आरका किलेसेहीति । मग्गफलसम्पयुत्ता वीरियसङ्खाता तपोजिगुच्छाति
आनेत्वा सम्बन्धो । परमा नाम सब्बुक्कट्ठभावतो। यथा युविनो भावो योब्बनं, एवं जिगुच्छिनो भावो जेगुच्छं। किलेसानं समुच्छिन्दनपटिप्पस्सम्भनानि समुच्छेदपटिपस्सद्धिविमुत्तियो। निस्सरणविमुत्ति निब्बानं । अथ वा सम्मावाचादीनं अधिसीलग्गहणेन, सम्मावायामस्स अधिजेगुच्छग्गहणेन, सम्मादिट्ठिया अधिपञ्जाग्गहणेन गहितत्ता अग्गहितग्गहणेन सम्मासङ्कप्पसतिसमाधयो मग्गफलपरियापन्ना समुच्छेदपटिपस्सद्धिविमुत्तियो दट्टब्बा । निस्सरणविमुत्ति पन निब्बानमेव ।
४०३. यं किञ्चि जनविवित्तं ठानं इध "सुआगार"न्ति अधिप्पेतं । तत्थ नदन्तेन विना नादो नत्थीति आह "एकतोव निसीदित्वा"ति । अट्ठसु परिसासूति खत्तियपरिसा, ब्राह्मणपरिसा, गहपतिपरिसा, समणपरिसा, चातुमहाराजिकपरिसा, तावतिंसपरिसा, मारपरिसा, ब्रह्मपरिसाति इमासु अट्ठसु परिसासु ।
316
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444