Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३१२
दीघनिकाये सीलक्खन्धवग्गटीका
(८.३९३-३९३)
तत्थ या बुद्धानं, बुद्धसावकानंयेव च पासंसता, अञसञ्च तदभावो जोतितो, तं विरतिप्पहानसंवरुद्देसवसेन नीहरित्वा दस्सेतुं “अयमधिप्पायो"तिआदि वुत्तं । तत्थ सेतुघातविरति नाम अरियमग्गविरति । विपस्सनामत्तवसेनाति “अनिच्च"न्ति वा “दुक्ख"न्ति वा विविधं दस्सनमत्तवसेन, न पन नामरूपववत्थानपच्चयपरिग्गण्हनपुब्बकं लक्खणत्तयं आरोपेत्वा सङ्घारानं सम्मसनवसेन । इतरानीति समुच्छेदपटिप्पस्सद्धिनिस्सरणप्पहानानि । "सेस"न्ति पञ्चसीलतो अञो सब्बो सीलसंवरो, “खमो होती"तिआदिना (म० नि० १.२४; ३.१५९; अ० नि० १.४.११४) वुत्तो सुपरिसुद्धो खन्तिसंवरो, “पञ्जायेते पिधिय्यरे"ति (सु० नि० १०४१; चूळनि० ६०) एवं वुत्तो किलेसानं समुच्छेदको मग्गाणसङ्घातो आणसंवरो, मनच्छट्टानं इन्द्रियानं पिदहनवसेन पवत्तो परिसुद्धो इन्द्रियसंवरो, “अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाया"तिआदिना (दी० नि० २.४०२, म० नि० १.१३५, सं० नि० ३.५.८: विभङ्ग० २०५) वत्तो सम्मप्पधानसातो वीरियसंवरोति इमं संवरपञ्चकं सन्धायाह। पञ्च खो पनिमे पातिमोक्खुद्देसातिआदि सासने सीलस्स बहुभावं दस्सेत्वा तदेकदेसे एव परेसं अवठ्ठानदस्सनत्थं यथावुत्तसीलसंवरस्सेव पुन गहणं ।
अरियअटुङ्गिकमग्गवण्णना
३९३. सीहनादन्ति सेनादं, अभीतनादं केनचि अप्पटिवत्तियनादन्ति अत्थो । “अयं यथावुत्तो मम वादो अविपरीतो, तस्स अविपरीतभावो इमं मग्गं पटिपज्जित्वा अपरप्पच्चयतो जानितब्बो"ति एवं अविपरीतभावावबोधनत्थं । “अत्थि कस्सपा"तिआदीसु यं मग्गं पटिपन्नो समणो गोतमो वदन्तो युत्तपत्तकाले, तथभावतो भूतं, एकंसतो हिताविहभावेन अत्थं, धम्मतो अनपेतत्ता धम्म, विनययोगतो परेसं विनयनतो च विनयं वदतीति सामंयेव अत्तपच्चक्खतोव जानिस्सति, सो मया सयं अभिजा सच्छिकत्वा पवेदितो सकलवट्टदुक्खनिस्सरणभूतो अत्थि कस्सप मग्गो, तस्स च अधिगमूपायभूता पुब्बभागपटिपदाति अयमेत्थ योजना । तेन "समणो गोतमो इमे धम्मे"तिआदिनयप्पवत्तो वादो केनचि असंकम्पियो यथाभूतसीहनादोति दस्सेति ।
“एवमेतं यथाभूतं सम्मप्पाय पस्सती"तिआदीसु (अ० नि० १.३.१३४) विय मग्गञ्च पटिपदञ्च एकतो कत्वा दस्सेन्तो। “अयमेवा"ति वचनं मग्गस्स पुथुभावपटिक्खेपनत्थं, सब्बअरियसाधारणभावदस्सनत्थं, सासने पाकटभावदस्सनत्थञ्च । तेनाह
312
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444