Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 320
________________ (५.३५२-३५२) निच्चदानअनुकुलयञवण्णना २९५ पापधम्मतो विरमति एतायाति "विरमणी''ति वत्तब्बे निरुत्तिनयेन इकारस्स एकारं कत्वा "वेरमणी"ति वुत्ता | असमादिन्नसीलस्स सम्पत्ततो यथाउपट्टितवीतिक्कमितब्बवत्थुतो विरति सम्पत्तविरति। समादानवसेन उप्पन्ना विरति समादानविरति। सेतु वुच्चति अरियमग्गो, तप्परियापन्ना हुत्वा पापधम्मानं समुच्छेदवसेन घातनविरति सेतुधातविरति। इदानि तिस्सो विरतियो सरूपतो दस्सेतुं "तत्था"तिआदि वुत्तं । परिहरतीति अवीतिक्कमवसेन परिवज्जेति । न हनामीति एत्थ इति-सद्दो आदिअत्थो, तेन “अदिन्नं नादियामीति एवं आदीनं सङ्गहो, वा-सद्देन वा, तेनाह "सिक्खापदानि गण्हन्तस्सा"ति । मग्गसम्पयुत्ताति सम्मादिट्ठियादिमग्गसम्पयुत्ता । इदानि तासं विरतीनं आरम्मणतो विभागं दस्सेतुं "तत्था"तिआदि वुत्तं । पुरिमा वेति सम्पत्तसमादानविरतियो। पच्छिमाति सेतुघातविरति । सब्बानिपि भिन्नानि होन्ति एकज्झं समादिन्नत्ता । तदेव भिज्जति विसुं विसुं समादिन्नत्ता। गहट्ठवसेन चेतं वुत्तं । भेदो नाम नत्थि पटिपक्खसमुच्छिन्दनेन अकुप्पसभावत्ता, तेनाह "भवन्तरेपी"ति । योनिसिद्धन्ति मनुस्सतिरच्छानानं उद्धं तिरियमेव दीघता विय जातिसिद्धन्ति अत्थो । बोधिसत्ते कुच्छिगते बोधिसत्तमातुसीलं विय धम्मताय सभावेनेव सिद्धं धम्मतासिद्धं, मग्गधम्मताय वा अरियमग्गानुभावेन सिद्धं धम्मतासिद्धं । दिदिउजकरणं नाम भारियं दक्खं. तस्मा सरणगमनं सिक्खापदसमादानतो महट्टतरमेव, न अप्पट्टतरन्ति अधिप्पायो। यथा तथा वा गण्हन्तस्सापीति आदरगारवं अकत्वा समादियन्तस्सापि । साधुकं गण्हन्तस्सापीति सक्कच्चं सीलानि समादियन्तस्सापि, न दिगुणं, तिगुणं वा उस्साहो करणीयो । अभयदानताय सीलस्स दानभावो, अनवसेसं वा सत्तनिकायं दयति तेन रक्खतीति दानं, सीलं । “अग्गानी"ति आतत्ता अग्गज्ञानि। चिररत्तताय आतत्ता रत्तञानि । “अरियानं साधूनं वंसानी"ति आतत्ता वंसज्ञानि। "पोराणानी"तिआदीसु पुरिमानं एतानि पोराणानि। सब्बसो केनचिपि पकारेन साधूहि न किण्णानि न खित्तानि न छड्डितानीति असङ्किण्णानि। अयञ्च नयो नेसं यथा अतीते, एवं एतरहि, अनागते चाति आह "असङ्किण्णपुब्बानि न सक्रियन्ति न सङ्कियिस्सन्ती"ति । ततो एव अप्पपिकुट्ठानि न पटिक्खित्तानि । न हि कदाचिपि विजू समणब्राह्मणा हिंसादिपापधम्मं अनुजानन्ति । अपरिमाणानं सत्तानं अभयं देतीति सब्बेसु भूतेसु निहितदण्डत्ता सकलस्सपि सत्तनिकायस्स भयाभावं देति । न हि अरियसावकतो कस्सचि भयं होति । अवेरन्ति वेराभावं । अव्यापज्झन्ति निढुक्खतं । 295 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444