Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 321
________________ २९६ दीघनिकाये सीलक्खन्धवग्गटीका ननु च पञ्चसीलं सब्बकालिकं, न च एकन्ततो विमुत्तायतनं, सरणगमनं पन बुद्धप्पादहेतुकं, एकन्तविमुत्तायतनञ्च तत्थ कथं सरणागमनतो पञ्चसीलस्स महफ्फलताति आह " किञ्चापी" तिआदि । जेट्ठकन्ति उत्तमं । " सरणगमनेयेव पतिट्ठाया "ति इमिना तस्स सीलस्स सरणगमनेन अभिसङ्घततमाह । ३५३. ईदिसमेवाति एवं संकिलेसं पटिपक्खमेव हुत्वा । हेट्ठा वुत्तेहि गुणेहीति एत्थ हेट्ठा वुत्तगुणा नाम सरणगमनं, सीलसम्पदा, इन्द्रियेसु गुत्तद्वारताति एवं आदयो । पठमज्झानं निब्बत्तेन्तो न किलमतीति योजना । तानीति पठमज्झानादीनि । " पठमज्झान "न्ति उक्कट्ठनिद्देसो अयन्ति आह " एकं कप्प "न्ति, एकं महाकप्पन्ति अत्थो । हीनं पन पठमज्झानं मज्झिमञ्च असङ्घयेय्यकप्पस्स ततियं भागं, उपड्डुकप्पञ्च आयुं देति । “दुतियं अट्ठकप्पे" ति आदीसुपि इमिना नयेन अत्थो वेदितब्बो, महाकप्पवसेनेव च तब्बं । यस्मा वा पणीतानियेवेत्थ झानानि अधिप्पेतानि महप्फलतरभावदस्सनपरत्ता देसनाय, तस्मा “पठमज्झानं एकं कप्प "न्तिआदि वृत्तं । तदेवाति चतुत्थज्झानमेव । यदि एवं कथं आरुप्पताति आह " आकासानञ्चायतनादी' 'तिआदि । (५.३५३-३५३) सम्मदेव निच्चसञ्ञादिपटिपक्खविधमनवसेन पवत्तमाना पुब्बभागिये एव बोधिक्खियधम् सम्मानेन्ती विपस्सना विपस्सकस्स अनप्पकं पीतिसोमनस्सं समावहतीति आह “विपस्सना...पे०... अभावाति । तेनाह भगवा - Jain Education International “यतो यतो सम्मसति, खन्धानं उदयब्बयं । लभती पीतिपामोज्जं, अमतं तं विजानत' "न्ति । । (ध० प० ३७४) यस्मा अयं देसना इमिना अनुक्कमेन इमानि आणानि निब्बत्तेन्तस्स वसेन पवत्तिता, तस्मा “विपस्सनाञाणे पतिट्ठाय निब्बत्तेन्तो "ति हेट्ठिमं हेट्ठिमं उपरिमस्स उपरिमस्स पतिट्ठाभूतं कत्वा वृत्तं । समानरूपनिम्मानं नाम मनोमयद्धिया अ असाधारणकिच्चन्ति आह "अत्तनो... पे०... महम्फला "ति । विकुब्बनदस्सनसमत्थतायाति हत्थिअस्सादिविविधरूपकरणं विकुब्बनं तस्स दस्सनसमत्थभावेन । इच्छितिच्छितट्ठानं नाम पुरिमजातीसु इच्छितिच्छितो खन्धप्पदेसो । समापेन्तोति परियोसापेन्तो । 296 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444