Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३०२
दीघनिकाये सीलक्खन्धवग्गटीका
(६.३७४-५-३७४-५)
किच्चवा होति, सम्पयुत्ते च समुट्ठापेन्तो एव पवत्ततीति सम्मा समुट्ठापनलक्खणो सम्माकम्मन्तो। कायवाचानं, खन्धसन्तानस्स च संकिलेसभूतमिच्छाजीवप्पहानेन सम्मा वोदापनलक्खणो सम्माआजीवो। कोसज्जपक्खतो पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनसभावोति सम्मा पग्गाहलक्खणो सम्मावायामो। सम्मदेव उपट्ठानसभावाति सम्मा उपट्ठानलक्खणा सम्मासति । विक्खेपविद्धंसनेन सम्मदेव चित्तस्स समादहनसभावोति सम्मा समाधानलक्खणो सम्मासमाधि।
अत्तनो पच्चनीककिलेसा दिढेकट्ठा अविज्जादयो । पस्सतीति पकासेति किच्चपटिवेधेन पटिविज्झति, तेनाह "तप्पटिच्छादक...पे०... असम्मोहतो"ति । तेनेव हि सम्मादिविसङ्घातेन अङ्गेन तत्थ पच्चवेक्खणा पवत्ततीति तथेवाति अत्तनो पच्चनीककिलेसेहि सद्धिन्ति अत्थो ।
किच्चतोति पुब्बभागेहि दुक्खादित्राणेहि कातब्बस्स किच्चस्स इध सातिसयं निप्फत्तितो इमस्सेव वा आणस्स दुक्खादिप्पकासनकिच्चतो । चत्तारि नामानि लभति चतूसु सच्चेसु कातब्बकिच्चनिष्फत्तितो। तीणि नामानि लभति कामसङ्कप्पादिप्पहानकिच्चनिप्फत्तितो। सिक्खापदविभङ्गे (विभं० ७०३) "विरतिचेतना, सब्बे सम्पयुत्तधम्मा च सिक्खापदानी"ति वुच्चन्तीति तत्थ पधानानं विरतिचेतनानं वसेन "विरतियोपि होन्ति चेतनायोपी"ति आह। मुसावादादीहि विरमणकाले वा विरतियो, सुभासितादिवाचाभासनादिकाले च चेतनायो योजेतब्बा। मग्गक्खणे विरतियोव चेतनानं अमग्गङ्गत्ता एकस्स आणस्स दुक्खादित्राणता विय, एकाय विरतिया मुसावादादिविरतिभावो विय च एकाय चेतनाय सम्मावाचादिकिच्चत्तयसाधनसभावाभावा सम्मावाचादिभावासिद्धितो, तंसिद्धियञ्च अङ्गत्तयत्तासिद्धितो च। सम्मप्पधानसतिपट्ठानवसेनाति चतुसम्मप्पधानचतुसतिपट्ठानभाववसेन ।
___ पुबभागेपि मग्गक्खणेपि सम्मासमाधियेवाति । यदिपि समाधिउपकारकानं अभिनिरोपनानुमज्जनसम्पियायनब्रूहनसन्तसुखानं वितक्कादीनं वसेन चतूहि झानेहि सम्मासमाधि विभत्तो, तथापि वायामो विय अनुप्पन्नाकुसलानुप्पादनादिचतुवायामकिच्चं, सति विय च असुभासुखानिच्चानत्तेसु कायादीसु सुभादिसापहानचतुसतिकिच्चं एको समाधि चतुक्कज्झानसमाधिकिच्चं न साधेतीति पुब्बभागेपि पठमज्झानसमाधि पठमज्झानसमाधि एव मग्गक्खणेपि, तथा पुब्बभागेपि चतुत्थज्झानसमाधि चतुत्थज्झानसमाधि एव मग्गक्खणेपीति अत्थो ।
302
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444