________________
(५.३५२-३५२)
निच्चदानअनुकुलयञवण्णना
२९५
पापधम्मतो विरमति एतायाति "विरमणी''ति वत्तब्बे निरुत्तिनयेन इकारस्स एकारं कत्वा "वेरमणी"ति वुत्ता | असमादिन्नसीलस्स सम्पत्ततो यथाउपट्टितवीतिक्कमितब्बवत्थुतो विरति सम्पत्तविरति। समादानवसेन उप्पन्ना विरति समादानविरति। सेतु वुच्चति अरियमग्गो, तप्परियापन्ना हुत्वा पापधम्मानं समुच्छेदवसेन घातनविरति सेतुधातविरति। इदानि तिस्सो विरतियो सरूपतो दस्सेतुं "तत्था"तिआदि वुत्तं । परिहरतीति अवीतिक्कमवसेन परिवज्जेति । न हनामीति एत्थ इति-सद्दो आदिअत्थो, तेन “अदिन्नं नादियामीति एवं आदीनं सङ्गहो, वा-सद्देन वा, तेनाह "सिक्खापदानि गण्हन्तस्सा"ति ।
मग्गसम्पयुत्ताति सम्मादिट्ठियादिमग्गसम्पयुत्ता । इदानि तासं विरतीनं आरम्मणतो विभागं दस्सेतुं "तत्था"तिआदि वुत्तं । पुरिमा वेति सम्पत्तसमादानविरतियो। पच्छिमाति सेतुघातविरति । सब्बानिपि भिन्नानि होन्ति एकज्झं समादिन्नत्ता । तदेव भिज्जति विसुं विसुं समादिन्नत्ता। गहट्ठवसेन चेतं वुत्तं । भेदो नाम नत्थि पटिपक्खसमुच्छिन्दनेन अकुप्पसभावत्ता, तेनाह "भवन्तरेपी"ति । योनिसिद्धन्ति मनुस्सतिरच्छानानं उद्धं तिरियमेव दीघता विय जातिसिद्धन्ति अत्थो । बोधिसत्ते कुच्छिगते बोधिसत्तमातुसीलं विय धम्मताय सभावेनेव सिद्धं धम्मतासिद्धं, मग्गधम्मताय वा अरियमग्गानुभावेन सिद्धं धम्मतासिद्धं । दिदिउजकरणं नाम भारियं दक्खं. तस्मा सरणगमनं सिक्खापदसमादानतो महट्टतरमेव, न अप्पट्टतरन्ति अधिप्पायो। यथा तथा वा गण्हन्तस्सापीति आदरगारवं अकत्वा समादियन्तस्सापि । साधुकं गण्हन्तस्सापीति सक्कच्चं सीलानि समादियन्तस्सापि, न दिगुणं, तिगुणं वा उस्साहो करणीयो ।
अभयदानताय सीलस्स दानभावो, अनवसेसं वा सत्तनिकायं दयति तेन रक्खतीति दानं, सीलं । “अग्गानी"ति आतत्ता अग्गज्ञानि। चिररत्तताय आतत्ता रत्तञानि । “अरियानं साधूनं वंसानी"ति आतत्ता वंसज्ञानि। "पोराणानी"तिआदीसु पुरिमानं एतानि पोराणानि। सब्बसो केनचिपि पकारेन साधूहि न किण्णानि न खित्तानि न छड्डितानीति असङ्किण्णानि। अयञ्च नयो नेसं यथा अतीते, एवं एतरहि, अनागते चाति आह "असङ्किण्णपुब्बानि न सक्रियन्ति न सङ्कियिस्सन्ती"ति । ततो एव अप्पपिकुट्ठानि न पटिक्खित्तानि । न हि कदाचिपि विजू समणब्राह्मणा हिंसादिपापधम्मं अनुजानन्ति । अपरिमाणानं सत्तानं अभयं देतीति सब्बेसु भूतेसु निहितदण्डत्ता सकलस्सपि सत्तनिकायस्स भयाभावं देति । न हि अरियसावकतो कस्सचि भयं होति । अवेरन्ति वेराभावं । अव्यापज्झन्ति निढुक्खतं ।
295
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org