Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
( ४.३०५ - ३०५ )
बुद्धगुणकथावण्णना
ब्रह्मनो
वा
जातत्ता, च, ब्रह्मं
अरियाय जातिया भगवतो हिता गरुकरणादिना, यथानुसिट्ठपटिपत्तिया वा सेट्टं अरियमग्गं जानातीति ब्रह्मञ, अरियसावकसङ्घाता तेनाह " सारिपुत्ता" तिआदि । पकतिब्राह्मणजातिवसेनापि "ब्रह्मञ्ञाय पजाया ''ति पदस्स अत्थो वेदितब्बोति दस्सेतुं “अपिचा" तिआदि वृत्तं ।
पजा,
तिरोरट्ठा तिरोजनपदाति एत्थ रज्जं रट्ठ, राजन्ति राजानो एतेनाति, तदेकदेसभूता पदेसा पन जनपदो, जना पज्जन्ति एत्थ सुखजीविकं पापुणन्तीति । पुच्छाय वा दोसं सल्लक्खेत्वाति सम्बन्धो । असमत्थतन्ति अत्तनो असमत्थतं । भगवा विस्सज्जेति तेसं उपनिस्सयसम्पत्तिं, आणपरिपाकं, चित्ताचारञ्च ञत्वाति अधिप्पायो ।
२८१
" एहि स्वागतवादी "ति इमिना सुखसम्भासपुब्बकं पियवादितं दस्सेति, “सखिलो "ति इमिना सण्हवाचतं, " सम्मोदको "ति इमिना पटिसन्धारकुसलतं, "अभाकुटिको "ति इमिना सब्बत्थेव विप्पसन्नमुखतं, "उत्तानमुखो "ति इमिना सुखालापतं, “पुब्बभासी " ति इमिना धम्मानुग्गहस्स ओकासकरणतो हितज्झासयतं भगवतो विभावेति ।
यत्थ किराति किर- सद्दो अरुचिसूचनत्थो, तेन भगवता अधिवुत्थपदेसे न देवतानुभावेन मनुस्सानं अनुपद्दवता, अथ खो बुद्धानुभावेनाति दस्सेति । तेनाह "अपिचा" तिआदि ।
Jain Education International
अनुसासितब्बोति विनेय्यजनसमूहो गय्हतीति निब्बत्तितं अरियसङ्घमेव दस्सेतुं “ सयं वा 'तिआदि वृत्तं, अनन्तरस्स विधि पटिसेधो वाति कत्वा । "तादिसोवा " ति इमिना “ सयं वा 'तिआदिना वृत्तविकप्पो एव पच्चामट्ठोति । " पुरिमपदस्सेव वा "ति विकप्पन्तरग्गहणं । बहूनं तित्थकरानन्ति पूरणादीनं अनेकेसं तित्थकरानं, निद्धारणे चेतं सामिवचनं । कारणेनाति अप्पिच्छसन्तुट्टतादिसमारोपनलक्खणेन कारणेन । आगन्तुका नवकाति अभिनवा आगन्तुका अब्भागता । परियापुणामीति परिच्छिन्दितुं जानामि सक्कोमि, तेनाह " जानामी "ति । " कप्पम्पि चे अञ्ञमभासमानोति अभूतपरिकप्पनवचनमेतं तथा भासमानस्स अभावतो ।
३०५. अलं-सद्दो अरहत्तोपि होति “ अलमेव निब्बिन्दितु ''न्तिआदीसु (सं० नि०
281
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444