Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
६४४
सिद्धिविनिश्चयटीकायाम् [९ शब्दसिद्धिः दर्शनज्ञानादिति । तदपि कुतः ? इत्याह-उदयोदीरणाभ्याम् । केषाम् ? इत्याह-तद् इत्यादि । [तदित्यनेन शब्दनिमित्ते दर्शनज्ञाने गृह्यते [तदावारककर्मणाम् ।
____ कारिकां विवृण्वन्नाह-क्षायोपशमिकस्यापि इत्यादि । भावस्य ज्ञानस्य । किंभूतस्य ? [क्षायोपशमिकस्यापि] क्षयोपशमप्रयोजनस्यापि । तस्य किम् ? इत्याह-तत्त्वप्रतिपत्तिः । ५ कस्मिन् सति ? इत्याह-घाति इत्यादि । घातिकर्मोदयोदीरणाभावे सति इत्यर्थः । तदुत्पत्तिसारूप्याभ्यां स्यादिति चेत् ; अत्राह-न केवलं तज्जन्म इत्यादि । प्रकृतं निगमयन्नाहतदनेन इत्यादि । यत एवं तत् तस्मात् अनेन सौगतेन तत्त्वं चतुरार्यसत्यादिलक्षणं त्रिरूपं हेतुलक्षणं वा वस्तु कुतश्चित् सुगतसम्बन्धिनोऽन्यसम्बन्धिनो वा वाक्याद् व्यवस्थापयितु
कामेन स्वाभिप्रेतमात्रम्, किंभूतम् ? निरस्ततत्वं संसूचयितुमयुक्तम् 'वाक्यात्' इति घटना । १. अन्यथा गां प्रतिपादयितुकामेन अश्वोऽपि सूचयितुं युक्तः स्यात् । अप्रकृतत्वमुभयत्र । गत्यन्तरस्याभावात् तत्सूचनमिति चेत् ; न ; तद्भावप्रतिपादनात् ।।
किंच, साधु कर्तुमशक्तिमता साधुना किमसाधु कर्त्तव्यम् ? तत्र उपेक्षैव तस्य' न्यायो (न्याय्य) ति भावः । कुत एतत् ? इत्याह-पक्षान्तर इत्यादि । सौगतपक्षात् नित्यादिपक्षः
तदन्तरं तस्मादनतिशायनात् स्वपक्षस्य, तत्सूचनस्याविशेषात् इति । १५ ननु सौगतपक्षे वाक्यस्य क्षणक्षयविज्ञानविभ्रमशून्यैकान्ते यद्यपि विसंवादः तथापि न
रूपादौ, वक्त्रभिप्रायद्वारेण ततः तत्प्रतीतेः, पक्षान्तरे तु सर्वत्र विसंवादः तत्कथमुच्यते 'पक्षान्तरानतिशायनात्' इति चेत् ; अत्राह-'सत्यानृतस्य' इत्यादि । सत्यं च तद् रूपादौ अनृतं च क्षणिकत्वाद्यकान्ते सत्यानृतं शास्त्रं तस्य । किंभूतस्य ? स्वयं बौद्धन अभिमतस्य
अङ्गीकृतस्य अनृतात् सतोऽप्यर्थस्याप्रतिपादनं तत्प्रतिपादनाभिप्रायेण सौगतैः प्रयुज्यमानं २० वचनमनृतं तस्मादपि अत्यन्तासतोऽक्षणिकत्वा (द्य) कान्तस्य प्रतिपादनाभिप्रायेण[५०४ख
प्रयुज्यमानहमृत (नम् अनृत)मनृतानृत (त)तस्मात् कंचि[द्विशेषं न पश्यामः] तत्त्वज्ञानात् इत्यर्थः । न च परस्य तदस्ति, वक्त्रभिप्रायमात्रे तद्व्यापारोपगमात् , सतोऽपि रूपादेः बहिः शब्देनाप्रतिपादने असदविशेषात् इति भावः ।
____ कथं तत्त्वे असम्बन्धाच्छब्दात् तत्त्वज्ञानं भवत्पक्षेऽपीति चेत् ? अत्राह-वाच्य२५ वाचकसम्बन्ध इत्यादि ।
[वाच्यवाचकसम्बन्धः स्वतः शङ्काऽन्यथा कथम् ?
असङ्कतितानन्तवाच्यभेदेऽपि गिरां श्रुतौ ॥३०॥ वाच्यवाचकयोः स्वतः सम्बन्धः कथञ्चित् सिद्धः परिणामविशेषात् चक्षुरूपवदिति । कथमन्यथा किमयमाहेति वाच्यविशेषशङ्का उपपोत अप्रतिपन्न रूपदर्शिनः ३० तद्विशेषवत् । कथम् ?]
(७) साधोः । (२) वक्त्रभिप्रायमानसूचनस्य समानत्वात्। (३) असम्बद्धात् । न विद्यते सम्बन्धी यस्येति । (४) जैनपक्षे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456