Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
७४०
सिद्धिविनिश्चयटीकायाम्
[ १२ निक्षेप सिद्धिः
इति व्यासतो विस्तारतः अङ्गप्रविष्ट - अङ्गबहिः श्रुतविकल्पकः । आ चारा दी अङ्गानि तेषु प्रविष्टं तदन्तर्भूतम् । यच्छ्रुतम् अङ्गेभ्यो बहिः श्रुतं तस्य विकल्पा भेदा यस्य स तथोक्तः ।
कारिकां व्याचष्टे - -यस्य इत्यादिना । [ ५७३ ख] यस्य कस्यचित् चेतनस्य इतरस्य ५ वा अनिर्दिष्टविशेषस्य संज्ञाकर्म । किम् ? नाम । किंभूतम् ? इत्याह- निमित्तान्तरानपेक्षम् यस्य तत्कर्म क्रियते तत्तस्य निमित्तं ततोऽन्यज्ञा ( तू जा ) त्यादिकं तदन्तरम्, तस्मिन् अनपेक्षा यस्य तत्तथोक्तम् । तस्य नाम्नो भेदं दर्शयन्नाह - व्यस्त इत्यादि । अश्च चो ( अतशचो) दाहार्य (र्यं) ‘नाम' इति सम्बन्धः । कुतः ? इत्याह-व्यस्तश्च समस्तश्च एकश्च अनेकश्च ते एव जीवाः (जीवाजीवाः) ते विषयो (या) यस्य तत्तथोक्तम् तस्य भावः तत्ता तस्याः उपपत्तेः । तथा १० [व्य]स्तजीवविषयतोपपत्तेः, अयं मांसपिण्डो देवदत्तः अयं देवदत्त इत्यादिवत् । समस्तजीवविषयतोपपत्तेः, एते सर्वे गर्गादय इत्यादिवत् । एकजीवविषयतोपपत्तेः, नाभेयः पुरुदेव इत्यादिवत् । अनेकजीवविषयतोपपत्तेः अयं डित्थः अयं डवित्थः अयं जिनदत्त इति चत्वारो जीवभेदाः । तथा व्यस्ताऽजीवविषयतोपपत्तेः "स (सः) " [जैनेन्द्र० १।३।२] *" नुत्य (नुवा)" [जैनेन्द्र० ४।४।४] * " क्यच ( क्यचि ) " [जैनेन्द्र० ५ | २ | १४२] इत्यादि । समस्ताजीवविषयतोपपत्तेः * "भूवादयो धुः " [ जैनेन्द्र० १|२| १] इत्यादिवत् । एकाजीवविषयतोपपत्तेः आकाशं कालो धर्मः अधर्म इत्यादिवत् । अनेकाजीवविषयतोपपत्तेः "तौ सत्" [जैनेन्द्र० २।२।१०५] इतिवत् । एतेऽपि चत्वारो विकल्पाः । किं पुनः निमित्तान्तरं यदनपेक्षं तदुच्यते ? इत्याह-निमित्तान्तरं पुनः इत्यादि । 'गौः' इत्येवमादौ जाति:' । ' दण्डी' इत्येव - arat द्रव्यम्' । 'शुक्लः पटः' इत्यादौ गुणः । ' पाचकः' इत्यादौ क्रिया । जत्यादिद्वारेण २० अन्यत्र शब्दवृत्तेः ।
१५
३०
'ननु जात्यादौ वर्त्तमानः शब्दो यदि निमित्तान्तरमपेक्षते ; अनवस्था [ ५७४ क] | श्च (स्वतः) तत्र वर्त्तते ; अन्यत्रापि तथैव वर्त्ततां किमन्यनिमित्तवृत्तिकल्पनया' इति चेत ; न ; उभयथापि शाब्दव्यवहारस्य दर्शनात् । एवं चोदयतापि प्रज्ञा क रेण प्रत्यक्षज्ञानग्राह्यतापेक्षया बहिरर्थे प्रत्यक्षव्यपदेशः क्रियते, नान्यथा अतिप्रसङ्गात् । अत एव अक्षाश्रितत्वोपलक्षित२५ वैशद्यापेक्षया ज्ञानेषु प्रत्यक्षव्यपदेशः "तदंशः " [ हेतुबि ० पृ० ५३ । ] इत्यत्र धर्मे अंशशब्दः
न किंचिदपेक्ष्य क्रियते । यदि च, *"शब्दाः सङ्क ेतितं प्राहुः " [ प्र०वा० ३।९१] स च सङ्के तो व्यवहारिजनायत्तः, व्यवहारिण एव जानन्ति किं तत्र भवतः प्रयासेन ? तदनुसारि - णा केवलं भवता भाव्यं [ व्य] वहारे अत्य (अध्य) क्षादिचिन्तापि दूरोत्सारिता स्यात् यदि भवदनुसारिणो व्यवहारिणः, ते च शाब्द उभयथा दृश्यन्ते इति यत्किंचिदेतत् ।
७
स्यादेतत् जात्यादिद्वारेण विशेषे शब्दनिक्षेपः किन्नामा स्यात् ? 'स्थापनानामा' इति, अन्यशब्दस्य अन्यत्रारोपाद् अर्हच्छब्दस्य असद्भावस्थापनावत् । अत एव नामानन्तरं स्थापनानिर्देशः । (१) नाम क्रियते । (२) निमित्तान्तरम् । (३) अजीवस्य । (४) गोत्वजातिः । (५) दण्डद्गव्यम् । (६) पचनक्रिया । (७) “तदंशो ही तद्धर्म एव । " - हेतुबि० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456