Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 435
________________ १० मूल-टीकान्तर्गता न्याया लोकोक्तयश्च अतिनिद्रायितं जगत् ४३६।२१ | न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः अधिकार्थिन्याः पतितं तदपि च यत्पिञ्जने लग्नम् २४७१२३ २९९।१९, ३२९।१६। न हि माणवके अग्नित्वं कल्पितं शीतं व्यवच्छिनत्ति अनर्थगत प्रवेश्यमानोऽपि न चेतयते २७२।३ ९।११ अर्के कटुकत्वदर्शनात् गुडेऽपि किन्न साध्यते ४५२।२८ न हिमालयो डाकिन्या भक्ष्यते ८६.२५ अर्के कटुकिमानं दृष्ट्वा गुडे योजयति १३१।२९; न हि वन्ध्यासुतो गगनमालया सन्नाम ३०८।१४ २८३१७ निपातानामनेकार्थत्वात् २४५/६ अर्धवैशसन्याय २६३१२३, ३८७१२३ पायसे घृतप्लवः ७२९६ यदसतः समुदाहृतम् ४७६।१७ असेः कोशस्य तीक्ष्णता ६१२।१३ पूर्वः पूर्वो हेतुः परं परं फलमिति लौकिकी स्थितिः २१२१४ आम्रान् पृष्टः कोविदारानाचष्टे ३१२११६ प्रतिषेधद्वयन प्रकृतार्थगतेः १६९।२६ इतः सरः इतः पाशः १०॥३ काकाक्षगोलकन्यायः ६०७११९ भाण्डत्यागे दुग्धत्यागवत् ४२७११ कारणशक्तरचिन्त्यत्वात् १३३४८; १३४॥२२ भावशक्तः अचिन्त्यत्वात् ५४३११५ को हि स्वं कौपीनं विवृणुयात् ३१६८ मञ्चाः क्रोशन्ति ३१७१२८ खात् पतिता रत्नवृष्टिः ६९०११४ महती प्रेक्षापूर्वकारिता ! ४८३।२४ गङ्गास्त्रानभयात् कर्कटीभक्षणन्यायमनुसरति ३७३।१४ मालवकातसतैलसंपर्कादिव उदरमलबन्धः २५९।२६ गण्डूपदभयादजगरमुखप्रवेशमनुसरति ६९०१२१ मुख्याते उपचाराभावात् ५/१५ गर्दभीक्षीरतापत्तिः ६४९।२२ मृत्त्वापि अङ्गीकर्तव्यम् १९३०९ घोटकारूढोऽपि विस्मृतघोटको जातः ७३९/११ यस्य भोजनं खण्डशराव इव ६००२१ चित्रत्वाद् भावशक्तीनाम् २३७११७ याचितकमण्डनन्याय ३६।१८ चित्रत्वात् भावस्वभावानाम् ५८२११ यादृशो यक्षः तादृशो बलिः २७९।१०, ३२७।१९; तत्कारी तवेषी चेति उपेक्षामर्हति ६१७; ९७।५; ३६४।२४ . २४४।३ वक्त्रं वक्रीभवति २६०१७ तथागतरागं परित्यज्य चक्षुषी निमील्य समुन्मील्य। वा चिन्तय तावत् वन्ध्यासूनोविक्रमादिगुणसम्पद्वक्तुमुपक्रमति २९३।१० ३३८११६ तीरादर्शिशकुनिन्याय ३८१३०, ५९।१३, १९०।१०; विचित्रत्वाद् भावशक्तः १९६१६, १० विचित्रा हि परिणामवृत्तिः ४०७२ ७१९/१७ दुःखं बतायं तपस्वी स्वोरस्ताडं क्रन्दतोऽपि विधिमुखप्रतिषेधफलो हि नियमः ४५४३ लोकानिवृत्त ३९३।४ विषयिणि विषयशब्दापेचारात् ३११२८, ७६।२४; दुर्विदग्धबुद्धिं तिरस्करोत्येवेति अत्र निश्चिन्तया, २७३६ न चेत्तमोविजृम्भणम् विषोपयोगमृते शत्रौ न हि तद्वयापादनाय स्वल्पदैवरक्ता हि किंशुकाः १६६; २३२।९, ३१४१२० चपेटादिकं युञ्जते ३१५।१७ द्विर्बद्धं सुबद्धं भवति ३१५/१७ वीचीतरङ्गन्यायन ५७७१११ द्विष्टे भद्रिकाशब्दवत् ४०३।१० व्याघातभारमुद्वोढुं समर्थः ४४९।२७ धााद् विजयते ४३४१८ सुविचारितं तत्त्वं सुस्थिरतरं भवति इति परीक्षकन चाण्डाल्या दर्शनमिच्छामि स्पर्श विच्छामि १५/१७ न्यायः ६६६।१४ न तस्य हेतुभिस्त्राणम् उत्पतन्नेव यो हतः ४१५।४ स्ववधाय शूलतक्षणम् २४३१२८ न दृष्टेऽनुपपन्नं नाम ४७१३, २४१०२० स्वात्मनि क्रियाविरोधात् २१११८ न वै भावाः पर्यनुयोगमर्हन्ति । ३७३।१२ स्वामेव वृत्तिं स्ववाचा विडम्बयति ६९९/१० न सुचितस्य पात्रस्य प्रवेशो निर्गमो वा ५७।५ । ७४४|१३ ४५२।१४ | विषापयागत शत्रानाहत Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456