Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 430
________________ सिद्धिविनिश्चयटीकायामुद्धृताः श्लोकादयः ७८३ शब्देनाव्यापृताक्षस्य ३६७।१२; ७२४१ सन्देहात्प्रवृत्तौ [प्रज्ञाकरगुप्त] शरीरप्रत्यक्षत्वेऽपि न बुद्धिः ७२८१२० सन्तानान्तरस्यानभ्युपगमात् तदसिद्धिन शास्त्रीया च सकलालम्बनप्रतीतिः [प्रज्ञाकर] १६५/२२. [धर्मोत्तरांदि] ६४।१३ सन्निहितं वर्तमानं च ५२५/२८ शुचि नरशिरःकपालं न्यायप्र० पृ० २] २१२।५ | सन् सजातीय एव ६५०१२५ श्र(स्था)दः प्रतिष्ठायाम् १४४।१४ | स प्रतिपक्षस्थापनाहीनो श्रुतमस्पष्टतर्कणम् [त० दलो० पृ० २३७] १२०।१२ [न्यायसू० १।२।३] ३१३१४:३५४।१५ श्वेतं छागमालभेत स्वर्गकामः समारोपव्यवच्छेदा ९।२३ [तैत्ति० सं० २।१।१] २६०।१४, २६८७ सम्बन्धस्याविशेषेऽपि न सम्बन्धिनः १७२।९, १६ संचितालम्बनाः पञ्च विज्ञानकायाः | सम्यग्ज्ञानपूर्विका सर्व___३९।५; ४०।१८; ७५।२९, ११८२१; ७२६।६९ न्यायबि० १११] १००१२५ संज्ञासंख्याविशेषाच्च सरूपयन्ति किं [प्र. वा० २।३२१] ६५६।१५ [आप्तमी० श्लो० ७२ ६८७।१४ | सादिभ्रान्तिवच्चास्य संप्रतिष्ठेत विरोधवत् ३६४१५ | प्र० वा० २।२९७] ७२।५ संप्रयोग [मी० द० १।१।४] ८५।१५; ५३९।१२ | सर्व दुःखमनित्यं ४९०१९ सभवतोऽर्थस्य अतिसामान्य सर्व सर्वत्र विद्यते २१११४२४६१५, ४९३४१६ न्यायसू० १।२।२३] ३१७११९ सर्व एवायम् [दिग्नागः] ६३१६ संयोगविभागानां कर्म सर्वः सदसद्वर्गः ७७ विशे० सू० १११।२०] ५३।३,१५ | सर्वगत आत्मा सर्वत्र ५४३१ संविन्मात्रस्य सर्वत्राविशेषात् ६३१६ सर्वचित्तचैतसिकानामात्म-न्यायबि० १।१०] संहृत्य सर्वतश्चिन्तां १०३।१०,३८४१३० [प्र० वा०२।१२४] ४२।२३, २८४।२२ | सर्वचित्तचैत्तानामात्मसंवेदनं सः [जैनेन्द्र० ११३।२] ७४०।१३ न्यायबि० १२१०] १२६, ६१।१३,२३, स एवाकारोऽस्पष्टः [प्रज्ञाकर] ६०५/१७ ६५।४, ६६।१३, २००।१६; २४४।१३, सकलविषयत्वे सति आत्मनो [प्रज्ञाकर] ५२४।१० । ३८९।६; ४१७१२१ स तु सर्वज्ञ इत्यपि तत्त्वसं० श्लो० ३२३०] ३।२६ | सर्वज्ञोऽयमिति ह्येतत् सत्तायां हि साध्यायां [मी० श्लो० चोदना० श्लो० १३४] ५४७।२० [प्र. वा० स्ववृ० १।१९३] ४३९।११ सर्वज्ञो येन न ज्ञातः सत्यं तमाहुराचार्या [न्यायवि० ११३८] २३२।५ मी० श्लो० चोदना० श्लो० १३६] ५४७।२९ सत्त्वस्य विपक्षाद् व्यावृत्तेः क्षणिकत्वेन ३५०।११ सर्वमस्तीति वक्तव्यमादौ . ९५।४ सत्त्वं शुद्धाशुद्धभेदेन भिन्नाभिन्न- ३४०।१५ सर्वमालम्बने भ्रान्तम् [प्र. वार्तिकाल० ३।१९६] सत्त्वमर्थकियया व्याप्तम् सापि [अर्चट] ४०७।२५ २३।६; ६४।१४; ६५।१; ६६।१२, २६४।१ सत्त्वादेरन्वयाऽभावेऽपि व्यापकानुपलब्धे- ' सर्वविकल्पातीतं प्रतिभासमात्रं ३२३।२१ [अर्चट] सर्वस्य क्षणिकत्वेन साकल्यव्याप्तिग्रहणं सत्सम्प्रयोगे यद् बुद्धिजन्म [मी० द० १।१।४] ९९६ - [अर्चट १९०१९ सदसद्वर्गः कस्यचिदेक- ८५।७; १२२१८, ५७१।१६ सर्वस्योभरूपत्वे [प्र० वा० ३।१८१] १२४।२७, २१११२४६१५।१९, ७४९।११ सदृशदर्शनप्रभवा सर्वापि १३७।२१ सदृशापर ६८३ | सर्वे भावाः स्वभावेन [प्र. वा०३।३९] सदेव सर्व को नेच्छेत् ६२।२३, ३२३१५,४३७११०, ५५८१६ [आप्तमी० श्लो०१५] . ५५८।३ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456