Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 431
________________ ७८४ सर्वेषामर्थसिद्धिः [आप्तमी० श्लो० ८१] सहभुवो गुणाः [ न्यायविनिश्चय ] सात्मकं जीवच्छरीरं सिद्धिविनिश्चयटीकायामुद्धृताः श्लोकादयः १७४॥१९ ४०७/८ ११३।१८ १८।२२ स्थवीयान् एको ग्राह्याकारो [ धर्मोत्तर ] स्थित्वा प्रवृत्तिसंस्थान - [प्र० वा० १२० ] स्मरणादिक मतीतादौ प्रवर्तमानं [प्रज्ञाकर ] २२७।२५ ६६।२३; २२९/१२ स्मृतिश्चेद्दग्विधं [प्र० वा० २।३७४ ] स्वज्ञानं तदन्तरेणैव गृह्यते स्वतः सर्वप्रमाणानां १४०/१ ९९/१७ [मी० इलो० सू० २ श्लो० ४७] [ न्यायवा० पृ० ४६ ] साधकबाधकप्रमाणाभावात्तर्हि [धर्मकीर्ति ] साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं [ न्यायसू० १|२| १८ ] साध्यमप्रसिद्धम् [ न्यायवि० श्लो० १७२] ३६३।१५ सामान्यं समवाय [आप्तमी० श्लो० ६५] ६७२।२७ सामान्यप्रत्यक्षमन्तरेणापि १३८।२५ १७८/२६ १३८/१७ सामान्यविषया व्याप्तिः सामान्यष्टौ विशेषाणां सारूप्यं प्रमाणम् [ न्यायवि० १२० ] स हि सर्व विज्ञानसाधारणी ५५१/१५; ५५४/२ सिद्धान्तद्वयवेदिनः सिद्धिरनेकान्तात् [जैनेन्द्र० १११११] सुखमाह्लादनाकारं [न्यायविनिश्चय ] सुखादिस्वप्नज्ञानानि सुगतो यदि सर्वज्ञः [ तत्त्वसं ० श्लो० पूर्वपक्ष ३१४९] सुम्मिन्तं पदं Jain Education International ११८/११; ७१३/२ ६४।१५ ३१८/१,२१ [जैनेन्द्र० १|२|१०३] सुविवेचितं कारणं कार्यं न व्यभिचरति स्वरूपेण हि यद्दष्टं [प्र० वार्तिकाल० ३।२४] ३१४|२|| स्वर्गकामः [मैत्रा० ६ । ३६ ] स्वर्गापवर्गमार्गस्य ४०५/६ ५५४|११ ६९४|१९; ७०३।११ स्वष्टार्थ प्रकाशकम् स्वयं सैव प्रकाशते [प्र० वा० २।३२७] स्वरूपमेव जन्यं जनकं च स्वरूपस्य स्वतो गतिः [प्र० वा० १/६ ] [प्र० वा० स्ववृ० पृ० १५] ३३०।२२, २५ सैवैकरूपाच्छब्दादेः [प्र० वा० २।२४] २३४।१०; ५१२/४; ५३८/७ २६५/४ ४०२।८; ४११।२०; ४९६।२७; ४९५ ७; ६८८।२७; ६९९/२९ ११३/२० ४४७/१६ १४।१२ [प्र० वार्तिकाल० २।३१] ५७०१३ | स्वहेतुजनितोऽप्यर्थः [ लघी० श्लो० ५९] स्वादावधे [जैनेन्द्र० १|२|१०६] 'स्वार्थमिन्द्रियाण्यालोचस्वाभाविकत्वादभिधानस्य [जैनेन्द्र० १|१|१०० ] ७०३/८ ५८३/७ २६२/७ ३८९/९ २१२/७ For Personal & Private Use Only ५२०/८ ५१३/२५ ६५२/१६; ६५३/११ १४६।२७ हेतुना यः समग्रेण [प्र० वा० ३६ ] हेत्वाभासाः ततोऽपरे [हेतुवि० श्लो० १] १५५/३ ५२०/२६ | हेयोपादेयतत्वस्य [प्र० वा० १ ३४] ४४८/२० www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456