Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
७४२
३०
सिद्धिविनिश्चयटीकायाम्
स्वस्मात् ''स्वप्नादौ विशेषविप्लवेऽपि सन्मात्रे विप्लवमपश्यतां शुद्धद्रव्यग्रहः । ज्ञाने अर्थवति सकृत् स्वार्थस्वभावप्रकाशन भ्रान्तिरपि स्यात् । भ्रान्तिज्ञानं पुनः तन्न ५ तथा अवग्रहादिभिः विकल्पयन् अवश्यं स्वपरस्वभावविवेकी । तन्न सर्वथा ।] अविकल्पा ( अ ) विच्छिद्य । किम् ? इत्याह- स्वम् आत्मानम् । कुतः ? इत्याह- अन्यस्मात् । किंभूतात् ? इत्याह- अचेतन इत्यादि, सस्मान्मद् (तस्मात्, यत् ) अविकल्पे (इ) ति च द्रष्टव्यम् । सत्तामात्रं पश्यन् दर्शनेन विषयीकुर्वन् आत्मा 'शुद्धस्य' इति दर्शितम् । तथाहि - यस्य विशेषस्य यद्ग्रहणं तत् तत्सामान्यग्रहणपूर्वकं १० यथा स्थाणुपुरुषत्वविशेषावायद्व [य] ग्रहणं तदूर्ध्वता सामान्यग्रहणपूर्वकम्, सामान्यविशेषग्रहणं 'च अवग्रहज्ञानम्, ततः तदपि तत्सामान्यग्रहणपूर्वकम् । न च सत्तातोऽपरं सामान्यम्, यतोऽनवस्था स्यात् । नापि तद्ग्रहणं विशेषग्रहणम् ; यतो हेतोर्व्यभिचारः । सः पश्यन् किं करोति ? [इति] आह-विजानाति द्रव्यादि विशिष्टं द्रव्यं जानाति । कैः ? इत्याह- मतिभेदैरेव (ख) ग्रहादिभिः । किं कुर्वन् ? विकल्पयन् व्यवस्यन् । अनेन 'अशुद्धस्य' इति १५ कथितम् ।
1
[अविकल्प्य स्वमन्यस्मात् सत्तामात्रमचेतनात् । पश्यन् विजानाति द्रव्यादि मतिभेदैर्विकल्पयन् ॥४॥
स्वस्मादि[त्या] दि ना कारिकार्थमाह । ननु विषस्या (विशेषस्या ) ग्रहणे कथं द्रव्यस्य ग्रहणं त॑योर्भेदप्रसङ्गादिति चेत्; अत्राह - विप्लवेऽपि इत्यादि । स्वप्नादौ आदिशब्देन तैमिरकादिदशापरिग्रहः, तत्र, यो विशेषेषु स्वशरीरादिकृस्ट (कृश) त्वादिभेदेषु विप्लवः अन्यथाग्रहः तस्मिन्नपि, न केवलमविलवे साति (सति ) सिद्धः । कः ? इत्याह- शुद्धद्रव्यग्रहः । केषाम् ? २० इत्याह-विप्लवमपश्यताम् । क्षे (क ? इ) त्याह- सन्मात्रे इति । एतदुक्तं भवति - यथा स्थौल्यादिग्रहणविप्लवे स्वशरीरादिकाद्य (s) ग्रहणे पुतणत् (?) तथा विशेषाग्रहणेऽपि सन्मात्रग्रहणमिति । स्वप्नादौ यद्यर्थग्रहणं कथं [ ५७५ख ] विप्लवसंभवः यतः तन्निरासार्थ प्रमाणलक्षणप्रणयनमिति चेत् ? अत्राह - ज्ञाने । किंभूते ? अर्थवति । सकृदेकहेलया | स्वार्थयोः स्वार्थस्य वा स्वभावाः कार्यादयः तेषा प्रकाशनं तस्य भ्रान्तिरपि न केवलम् अभ्रान्तिः २५ स्यात् । तथाहि-अरिष्टे बाहुस्थौल्यदर्शिनः तत्कार्यमपश्यन्तोऽपि बाहुं पश्यन्ति, तददर्शने वा नारिष्टदर्शनं विपरीतदर्शनाभावात् 'मदीयोऽयं बांहु : ' अविसंवादश्च न स्यादिति । शेषं चिन्तितमत्र |
Jain Education International
[ १२ निक्षेप सिद्धिः
"
भवत्वेवं [त]तः किम् ? इत्याह - भ्रान्तिज्ञानम् इत्यादि । स्वप्नेत्यादिविप्लवज्ञानं पुनः । शेषं पूर्वं व्याख्यातम् । उपसंहरन्नाह - तन्न इत्यादि । तथा तेन भ्रान्तिज्ञानप्रकारेण अवग्रहादिभिः विकल्पयन् वा अवस्यन् नावश्यं स्वपरस्वभावविवेकी । तन्न इत्यादि अत्रोपसंहारः । कुतः ? इत्याह - सर्वथा इत्यादि ।
(१) विशेष - द्रव्ययोः ।
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456