Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
७ सिद्धिविनिश्चयटीकायाम् उद्धृताः श्लोकादयः अयमिति ऊर्ध्वतासामान्यविशिष्टस्य ६३।२१ | आत्मविशेषगुणः
३०८४ अर्थग्रहणं बुद्धिः [न्यायभा० ३।२।४६] ४९४।२१ | आत्मविशेषगुणो धर्मादिः
.३०८1१८ अर्थवत् अर्थसहकारि प्रमाणम् २६८।१९ आत्मा मनसा युज्यते [बृहत्सं० ७४।३, न्यायम० अर्थवत् अर्थसहकारिव्यवसायात्मका- ९७।२१
२५५।१२, ५०९।१२ अर्थवद्धातुरप्रत्ययः [पाणिनि० १।२।४५] ७०३।१४ | आत्मैवेदं सर्वम् [छान्दो० ७।२५।२] २८३।१६ अर्थसहकारिव्यवसायादिविशेषण
आरामं तस्य पश्यन्ति [बृहदा० ४।३।१४] ८७।१३; अर्थस्यासंभवेऽभावात् १८७१
८९।२५, ६६९।२३ अर्थान्तराभिसम्बन्धात् [प्र० वा० २।१९५] ५९७।३इः कामदेवः [एकाक्षरकोशः] ७०२।२५ अर्थन घटयत्येनां [प्र. वा० २।३०५] १४०।१४, इन्द्रजालादिषु भ्रान्ति-[न्यायवि०इलो० ५१] २६६।६
५१०।२७ | इन्द्रियज्ञानेन जनितं न्यायबि० १।९] ६६५।१६ अर्थोपयोगेऽपि पुनः
९११२३ | इन्द्रियज्ञानेन समनन्तर-न्यायबि० ११९] १२८।३० अर्थो ह्यर्थ गमयति ३२३।११,२२, ४२१।१४ इन्द्रियमनसी [लघी० स्व० श्लो० ५४] ७।१७ अवयवेषु कर्माणि ततो विभागः
इन्द्रियाण्यर्थमालोचयन्ति ९९।११; २२५।२०; [प्रश० भा० पृ० ४६] ५४।१२
३०३।१०; ५८१।१७
इन्द्रियार्थसन्निकर्पोत्पन्नम् [न्यायसू० १।११४] ८४।२७ अविकल्पकमेकं च [प्र० वा० २।२८८] ७२।१९
उत्तराकाशपाणिसंयोगात्
४७/१७ अविच्छिन्ना न भासेत [अ० वा० २।२५६] ५९७।७
उदाहरणसाधात् साध्यअविनाभावनियमात् हेतुबि० श्लो० १] ३७३।१३
न्यायसू० १११।३४] १६८।१२; ३१०।२३ अविभागोऽपि बुद्धयात्मा [प्र. वा० २।३५४]
उन्मिषितमपि अनेकान्त
३६९/२५ २०१२३, ६८।१७, ८७।१६; २००२७;
उपयोगौ श्रुतस्य [लघी० श्लो० ६२] १९ २०१॥३,९, ३६६।२०; ३८८१२४; ३९०१४,१७,
उपलब्धिलक्षणप्राप्तानुपलब्धिः ४०१॥२८, ४९६।१२, ६५५।२०; ७२५।१७
[हेतुबि० पृ० ६४]
४३२१२ अविशेषाभिहितेऽर्थे वक्तुर
उपलम्भः सत्ता [प्र. वार्तिकाल० ३४५] ५८।२१; [न्यायसू० शरा१२]
३१७।१४
१८८।१३; २७३।६,३१४१% ४०५।१२, ६४१११३ अवेद्यवेदकाकारा [प्र० वा० २।३३०] २०१८
उपस्थमूत्रछिद्रवत्
४९०११० अशक्यसमयो ह्यात्मा [प्र० वा० २।२४९] ६२।८ |
उभयान्तव्यवधिसत्ता अशक्तं सर्व [प्र. वा० २।४] ४९७।२४; ६१५/७ [न्यायवा० पृ० २८४]
५७२।१२ ६९०९ | ऊहो मतिनिबन्धनः अशेषविदिहेक्ष्यते [पात्रकेसरिस्तो० श्लो० १९]
त० श्लो० १।१३।९९]
१८९/११ २२४१३६११६
एक एव हि भूतात्मा [ब० वि० १११] ८९।२६; अश्वं विकल्पवतोऽपि ७३३।३
६७५/५ असदर्थाभिधानात् . ५४५४२ एकतन्तुवीरणसंयोगात्
४९/२ असिद्धानैकान्तिकप्रतिज्ञादि, तद्वचनं
एकत्र विरुद्धर्माध्याससंभवे
२४३१११ वादन्याय पृ० ६६]
३३५।२५
एकद्रव्यमगुणं संयोगविभागेषु अस्ति ह्यालोचनाज्ञानं [मी० श्लो. प्रत्यक्ष०
[वैशे० सू० १।१।१५]
४७११४ श्लो० ११२]
. ७६।२९
एकप्रत्यवमर्शस्य [प्र० वा० ३।१०८] ६२४१२७ अस्थूलानेकापेक्षया तत् स्थूलमेकं [प्रज्ञाकर] ३९।१६ एकव्यक्तिदर्शनकाले [अर्चटादि] ६४१११८ आगमः प्रतिज्ञा [न्यायभा० १।१।१] ३१८।१० एकसामग्र्यधीनस्य [प्र०वा० ३।१८] १०२।१७; आत्मनाऽनेकरूपेण [ न्यायवि० १२९] ६७।१६;
२४०।२२, २९७।२८, ३८७1८; ४८८।१४ ६५४१२८
एकस्य सर्वैः मूर्तिमद्भिः युगपत् ५७७१२० आत्मनि सति [प्र० वा० १।२२१] ४४७।१ एकस्यार्थस्वभावस्य [प्र० वा० ३।४२] ८५।२०; आत्ममनःसंयोगजः
३०८।१९ / १०३।१९, १६०।१३; ३८२।६; ४३१।११; ७१२।९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456