Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 423
________________ ७७६ ७ सिद्धिविनिश्चयटीकायाम् उद्धृताः श्लोकादयः ७४|५ किचेद्रियं यदक्षाणां [प्र० वा० २।२९६ ] ७२/१; ११२।२९ एकानेकत्वाद्यशेषविकल्पशून्यं एकावयवसंयोगविनाशे पूर्वद्रव्यएतेनैव यदहीकाः [प्र० वा० ३।१८०] ५३/१७ - ४४८।१६ ३७२/२२ ५४।६ एवं प्रतिभासो यः [प्र० वार्तिकाल० पृ० ५] २१।१२ ५/१६ १३८/२१ कोsन्यो न दृष्टो भागः [प्र० वा० ३।४४ ] ३७५ | १८ कोहि भावधर्ममिच्छन् एवं सति अदृश्यानुपलब्धेरेव एषोऽहं मम कर्म शर्म [यश० उ० पृ० २४७ ] २६७|१६; २७०११८ ऐकान्तिकपराजयाद्वरं [न्यायवा० ५/१/१] औपत्तिस्तु शब्दार्थ - [भी० सू० १|१|५] कर्तृकर्मणोः कृतिः [पाणिनिसू० २/३/६५ ] ४४२/९ कल्पनीयाश्च [भी० श्लो० चोदना० ० १३५] ३५५/२ ६४५/७ ५४७/२४; ५४८।१७ ६७९/४ कथं बहिरन्तः प्रतिभासभेदे कथं व्याप्याप्रतिपत्तौ [ प्रज्ञाकर ] १६१/६ कथमेकत्र क्रमवित्तयोऽवगम्यन्ते [ प्रज्ञाकर ] २३८।२२ कर्तृफलदायी ५६४/२४ कर्मणा आत्मस्वरूपाखण्डने तदवस्थं जैनस्य सर्वस्य कर्माणि बहूनि युगपदेकस्मिन् द्रव्ये कल्पनापोढं प्रत्यक्षम् [प्र० समु० पृ० ८ ] कल्पनापोढमभ्रान्तं [न्यायवि० ११४] १५४।२७ २३।२४; ६४।९; ७५|२४; ७६।८; ६८०/९ कदाचिदन्यसन्ताने [प्र० वा० २२९८ ] ७२।९ कारणं न कार्यस्य स्वभावो वा [ प्रज्ञाकर ] ३७९/२० कारणं यदि तज्ज्ञानं [प्र० वार्तिकाल० ११५ ] कारण संयोगिना कार्यमवश्यं [प्रश० भा० पृ० ६४ ] ४९ ४ ४० ४ कारणस्याक्षये तेषां [न्यायवि० १ १०३ ] ५५/१२; ४७२।८; ४८४।१२ ४७/२६ २०१।१९ ३६३/९ ४७ /१५; कार्यकारणगुणयोः कचिज्जात्यन्तरत्वकार्यकारणयोः [नैयायिकादि ] कार्यदर्शनात् योग्यताsनुमीयते योग्यतातः कार्यविरोधि कर्म [वैशे० सू० १ १ १४] Jain Education International ४०९/१२ ५५७/१५ कार्यविरोधी कर्तृफलदायी ३०९/१५ कालः पचति [महाभा० आदिप० १।१७३ ] ४७४ । १६ किं स्यात्साचित्रतैकस्यां [प्र० वा० २२१०] ६०/१९; ६७।२१; ७३|११; ७५/१२; ११९/९; ४०३।२४; ५९९/१७; ७४९/१५ कुड्यादिभ्यो वा देशनाः कुरुन्दारकोsसि केन तदवसरभ्रंशात् (!) कृषीवलादिवत् अर्थसन्देहात् २३५/२७ ४८/९ क्षणिकस्य स्वहेतोः स स्वभावः यः ३७/१४; क्षणिकाः सर्वसंस्काराः खण्डादौ गौगौरिति ज्ञानं गन्ता नास्ति शिवाय चास्ति गुणः शब्दः निषिध्यमानगुणानां परमं रूपं [प्र० वा० स्ववृ० २।१९३] कोहि स्वं कौपीनं [ न्यायभा० ५|२| २१] क्यचि [जैनेन्द्र० ५।२।१४२] क्रमाद्भवन्ती धीश्चेयं [प्र० वा० १/४५ ] क्रियया सहीदितो [प्र० वा० ४ १९० ] क्रियावद्गुणवत्समवायिकारणं [वैशे० सू० १|१|१५] कचित् देशविशेषे प्रतिपतृ [ न्यायवि० टी०२/१३] क्षणिकत्वेन नाशात् न तस्य तत्प्राप्तिः क्षणिकत्वे साध्ये न दृष्टान्ताभावो नीलादेः [प्रज्ञाकर ] गृहीत्वा वस्तुसद्भावं [मी० श्लो० अभाव० श्लो० २७] ग्राह्य - [ प्र० वा० ३।५३० ] ग्राह्यं न तस्य ग्रहणं न तेन ग्राह्यग्राहकसंवित्ति [प्र० वा० २।३५४] X ३४२/९ ३१६/८ ७४०/१४ ५६।१२,६९५/५ १९५/३ ६५१/१३ For Personal & Private Use Only ६९५/२ ८९/१२; २६०/२५ गुणावगुणान्तरम् [वैशे० सू० १|१|१०] ४७/२५; ५६।१५ ८०।२३ ८३/१८ २०७/१८ १९९/२१ १११।१४ ६७३।९ ६९८ ९ २१८/१४ ६५/३ ४१९/१८; ५०६।२; ५७५/९ ६८ ५; ६५६।७ घटरूपाद्युत्पत्तौ घटः समवायिकारणम् चक्षुःश्रोत्रमनसामप्राप्यचक्षुरादेर्विषयप्रतिनियमः चतसृष्वेवंविधासु [ न्यायभा० पृ० १] चन्द्रद्वयज्ञानमिन्द्रियजम् [धर्मकीर्ति ] चित्रप्रतिभासाप्येकैव [प्र० वार्तिकाल० ३।२२०] ३।२१; ६५/१३; ८७ १४; १०१।२४; १५७/१३; १७४ /२४; १९६।२०; २७४।२५; ६५५/१५ ५६/१७ २२७/२८; ६९५/८ २३२/२२ ९८/१ ६०४/२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456