Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 418
________________ ५ सिद्धिविनिश्चयगता विशिष्टशब्दाः ७७१ सन्निकर्षादिवत् ९७१ । सामग्रीवश १९७१२० । स्मृति ११५।१४; १७५।१७ सन्निहितविषयबलोत्पत्ति सामग्रीवैकल्य १३७७ स्मृतिबीजप्रबोध ३४१५ १८२।१२ सामान्य १६८1१६ स्मृतिषट्क ५६९/७ सप्तपर्ण विषमच्छद १७९।३० सामान्यलक्षण ७६।१२ स्याद्वाद ५०५/११ समनन्तर ६३१११३ सामान्यविशेषविषय २१७।२१ स्याद्वादविद्वेषिन् १९८१४ समनन्तरप्रत्यय १४२०२१ सामान्यविशेषात्मक १५९।२५ स्वगुणपर्यायान्वय २४५/१ समनन्तरप्रत्ययता १२९।१२ सामान्यसमवायानवस्था१६८११३ स्वपक्षसाधन ३३७११६ समयान्तरप्रवेश ८७१२४ सिद्धि ९६६८, ४१२।२ स्वपक्षसिद्धि ३३२१२ समवाय १६८1१७ सीत्वा सदित्वा च २४४।२७ स्वप्नादिवत् १४२।२२ समानदेश ७.८१४ 'सुखदुःखमोहविविधाकारैक- स्फोट ७१५।२९ समानार्थदर्शननानैकसन्तान _साधारण १२०२८ स्वभावनैरात्म्य ९२११३; ७२७११६ सुखादिनीलादिवत् ५३७।१७ २७२।२, ७४४०२ स्वभावविप्रकर्षिन् १६५।४ समारोपव्यवच्छेद १६७।८ सुनय ६६७१११% ६९१५ स्वभावविशेष ४३०१२८ समासग्रहयोग्यत्व ७०८।२ सुनिश्चितासंभवद्वाधकप्रमाणत्व स्यात्कारमुद्राङ्कित ७३६७ सरागादिवत् ५३७११७ ४९८।११ स्याद्वादर्शसन सर्वज्ञ ५३७।१७, ५३८।१२; ७३४।१४ सुप्तप्रबुद्धवत् ३१११६ स्वलक्षण ५८०1१०,२१, ५८७१११ ३८1१८, ९०१२५%B सुषुप्तवत् ४१६।१० १४३१२०१४९।२८; सर्वतत्वार्थस्याद्वादन्यायसुषुप्तादिवत् ९६।३१%3 ४३८।१८७१७५ देशिन् ११२ १५२।१७ स्वांशमात्रावलम्बिन् ७२५।६ सर्वपुरुषार्थसिद्धि ९६।१२ सूर्यवंशादिवत् स्वापप्रबोध ६१४।१६, सर्वविकल्पातीत ४६३।१३ सोपानादि १८०२९ ७४७१२२ सहभूतिसंवेदन १२१॥३० सोपाय ४९९।२७ स्वार्थविनिश्चय १२।२३ सहोपलम्भनियम १९८०२९; स्कन्ध ३८३।२६ स्वार्थस्वलक्षण ७५/१५ ४१६१६,११% ४२५/१०,११%3 स्तम्भाद्यवयविरूप ६५४१८ स्वार्थानुमान ३७३११ ४५४१३ स्न्यादिलक्षण १८००२७ स्वोपादानप्रकृति ७४६।२६ सहोपलम्भनियमाभाव स्थापना ७३९।११ हरिहर ४९८॥२३ .१९।९,११ स्थावर १६५/६ हर्षविषादाद्यनेकाकारविवर्त साकल्यव्याप्ति ३४७।४ स्थास्नु २०३।२६; २१०१८ ६७४११९ हानादिबुद्धि सादृश्य ४५८१७; ६२४१३० स्थिति ५५४०२५ हिताहिताप्तिपरिहार साधकबाधकाभाव ५५०१२० स्थितिहेतु २०३१२६ ९७४४ स्थित्वाप्रवृत्ति साधनदूषणतदाभासंव्यवस्था ४३०१ ४७७।१४ हेत्वाभास ४३०१ ४८२१६,८ ३१११२२ हेमादिश्यामिकादिवत् साधनान्तरप्रतीक्ष ११४११ स्थूलैकचित्राकृति११८१३ २५४१७,१८, ६१७१२५ सापेक्ष ६९११५ स्पष्टाक्षधी १३४१२८ हेयोपादेयतत्त्व ४९९।२७; सामग्री २९८४१३ स्मार्तज्ञानवत् १५०१४ ५००19 १३।१० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456