Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
सिद्धिविनिश्चयटीकायाम्
[ ११ शब्दनयसिद्धिः
तन्न युक्तम् - * " शब्देनाव्यापृताक्षस्य " इत्यादि । स्वलक्षणे शाब्दन्द्रियज्ञानयोः न प्रतिभासभेदोऽस्ति, तथापि अभ्युपगम्य उच्यते स्पष्टेतर इत्यादि ।
१०
७२४
प्रकृतमुपसंहरन्नाह-तन्न इत्यादि । परमपि परकीयहेतुं तथाविधं दर्शयन्नाह - तथा च इत्यादि । [तथा च ते]नैव च प्रकारेण प्रत्यक्षेण विषयीकृता स्थूलाकारा व्यक्तिर्विशेषः प्रत्यक्ष५ व्यक्तिः तस्याः सकाशात् तत्त्वान्यत्वाभ्यामवाच्यत्वम् । केषाम् ? इत्याह- स्वलक्षणानाम् । 'तदहेत (तु) त्वे' इत्यादिना हेत्वन्तरं पुनरपि दूषयन्नाह - साधारणत्वात् सामान्यस्य अवस्तुत्वे अङ्गीक्रियमाणे । किम् ? इत्याह- स्थूलस्य इत्यादि । अस्य अन्यत्रातिदेशं कुर्वन्नाह-ए तै (एतेन इ)त्यादि । लिङ्गान्तरं दूषयति अर्थक्रियाम् इत्यादिना । पुनरपि लिङ्गान्तरं निराचष्टे[५६४] सङ्क ेत इत्यादिना ।
एतदपि कुतः ? इत्याह- स्वलक्षणम् इत्यादि ।
[स्वलक्षणमनिश्चयमसन्निश्चितमित्यपि ।
मिथ्यार्थनिश्चयैकान्तात् किल तत्त्वं प्रपद्यते ॥ १९ ॥
स्वलक्षणविषयं व्यवस्थापयेत् । कथश्च एतदुभयं तत्त्वं परमार्थतः असदर्थज्ञानाविशिष्टप्रत्यय ग्राह्यत्वात् ? नन्वयम् असदर्थज्ञानस्वलक्षणेषु भवन् कथं सामान्याभावं १५ साधयेत् ? साधयन् वा कथं स्वलक्षणाभावं न साधयेत् ? उभयत्र अयमपरोऽस्य दोषोऽस्तु न पुनः स्वलक्षणेष्वस्तीत्येतावता प्रकृतं साधयेत् व्यभिचारात् । ]
स्वलक्षणं परपरिकल्पितपरमाणुळक्षणम् अनिश्चय (अनिश्चेय) मविकल्पपरिच्छेद्यम् इति असदविद्यमानं निश्चितमित्यपि मिध्यार्थनिश्चयैकान्तात् किल तत्त्वं प्रपद्यते सौगतः ।
२०
कारिकां विवृण्वन्नाह–स्वलक्षणविषयम् इत्यादि व्यवस्थापयेत् इति पर्यन्तं सुगमम् । कथं च १ न कथंचिद् एतत् स्वलक्षणविषयमविकल्पकम् असत्सामान्यविषयं विकल्पज्ञ इत्युभयं तत्त्वं परमार्थः तः(र्थतः ;) इत्याह- असदा ( द )र्थ इत्यादि (?) दृष्टान्तः । नन्वेतन्निदर्शनमसिद्धम्, सामान्यस्याप्यभावे यस्मात् असदर्थज्ञानाविशिष्टा (ष्ट ) प्रत्ययग्राह्यत्वादित्ययं हेतुः, स च स्वलक्षणे सत्यप्यस्ति तदभावे न किञ्चित् स्यात्; तदाह - अनन्वयम् ( नन्वयम् ) इत्यादि । २५ अयम् अनन्तरोक्तो हेतुः असदर्थज्ञानस्वलक्षणेषु असन्नर्थो यस्य तत्तथोक्तं ज्ञानं येषु तानि तथोक्तानि स्वलक्षणानि तेषु भवनु (न्) कथं सामान्याभावं साधयेत् ? साधयन् वा सामान्याभावं कथं तत्स्वलक्षणाभावं न साधयेत् । कुतः ? इत्यथाह - उभयत्र इत्यादि इति नैयायि - कादिः ; अत्र उत्तरमाह-अयमपरोऽस्य सौगतस्य नानेकान्तवादिनः दोषोऽस्तु न पुनः
(१) “यच्छास्त्रम्-शब्देनाव्यापृताख्यस्य बुद्धावप्रतिभासनात् । अर्थस्य पृ० ६ । उद्घृतोऽयम् - "शब्देनाव्यापृताक्षस्य अर्थस्य दृष्टाविव तदनिर्देशस्य टी० पृ० ५२५ । (२) 'समानत्वात्' इति सम्बन्धः ।
Jain Education International
..
For Personal & Private Use Only
दृष्टाविवेति” – अपोहसि० वेदकम् ॥ " - सन्मति ०
www.jainelibrary.org

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456