Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
७२६
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः कायग्रहणात् प्रत्येकं संचितालम्बनत्वमेव इति चेत् ; न ; स्थूलैकप्रतिभासाविरोधात्, सन्तानान्तरवत् ]
प्रत्यक्षं सामान्यगोचरं कथं मतम् अभ्युपगतं सौगतस्य न स्याद् भवेदेव। किं कुर्वत् ? इत्याह-पश्यतु(त) किम् ? इत्याह-अर्थाकारं समं सदृशम्। कयोः ? स्वार्थयोः। ५ किंभूतयोः ? इत्याह-कार्यकारणयोः यथासंख्येन ।
कारिकां विवृण्वन्नाह-[विषय] विषयिणोः इत्यादि । सदसत्सारूप्यकानुभवलक्षणपर्यन्तं गतार्थमसकृत् । अस्यानभ्युपगमे दूषणमाह-तत्प्रत्यक्षबुद्धिः (द्धः) इत्यादि । तस्य स्वलक्षणस्य या प्रत्यक्षबुद्धिः तस्याः तत्सारूप्यव्यतिरेकेण यदि अर्थदर्शनं निराकारेण ज्ञानेन
योग्यताबलाच्चेद् अर्थसाक्षात्करणं तेन तद्बलेन तद्वद्य(तद्व्य)वधानात् [५६५ ख] सन्भि१० कर्षादिवत् साधकतमतैव मा भूत् , ततः किं सारूप्यकल्पनया ? सारूप्यमेव साधकतममिति
चेत् ; अत्राह-तत्पुनः सारूप्यं ज्ञानार्थयोः सादृश्यं संचित्तोरेव(संवित्तेरेव) रूपं स्वभावः अनुभूतम् । एवकारफलं दर्शयति-नार्थस्य तद्र पमनुभूतमिति । कुतः ? इत्याह-कुतः इत्यादि । कुतः प्रमाणात् परस्य अर्थोपलब्धिः न कुतश्चित् अन्यत्रोपचारात् । तत एव तदुपलब्धिर्यथा चैत्रमित्रयोः चैत्रदर्शनाच्चैत्र[सदृशे मित्रे] दर्शनोपचारः ।
एतदुक्तं भवति-उभयदर्शनात् सारूप्यप्रतिपत्तिर्यथा चैत्रमित्रयोः, न च परस्य अर्थदृष्टिः तत्कथं तद्गतसारूप्यप्रतीतिः उपचारात् ? इति त्वभ्युपगम्य उक्तम् , न भावतः । नहि अदृष्टमित्रस्य दर्शनमुपचारतः चैत्रे भवति । तदुपलब्धिः उपाचारादेव तु इति चेत् ; अत्राह-न चैतत् सारूप्यं कार्यकारणभाव एव स्यात् अपि तु तदभावेऽपि यमलकयोरिव स्यादिति भावः, यतः तत्रैव तद्भावात् समकालभाविनोऽर्थस्य भविष्यतो वा दर्शनं न भवेद् भवेदेव । तथा च २० प्रज्ञा क र स्य कुतो भाविन्येव वर्तनात् प्रत्यक्षं प्रमाणं स्यात् ?
ननु अकारणे सारूप्ये अविसंवादो न स्यादिति चेत् ; अत्राह-न चैवम् अविसंवादो न स्यात् भवेदेव यमलकवत् ।
प्रकृतमुपसंहरन्नाह-तद् इत्यादि । यत एवं तत्तस्माद् एतन्नीलाद्याकारं ज्ञानं त्रिकालविषयसारूप्यं त्रयः कालो विषयो यस्य सारूप्यस्य तद्विभूत्सम्भव (तत्तथोक्तम् ) कुतः कारणस्यैव २५ विनियम्येत यतो [५६६ क] विनियमाद् विकल्पज्ञानवत् सामान्यगोचरं न स्यात् भवे
देव । कथमेकस्य त्रिकालगोचरार्थानुकरणमविरुद्धमिति चेत् ? अत्राह-न चैकरूपेण एकस्वभावेन ज्ञानेन अनेकार्थानुकरणं विरुद्धम् । कुतः ? इत्याह-संचितालम्बनतोपगमात् । संचिता[:] सन्निवेशविशेषविशिष्टाः परमाणव आलम्बनं येषां तेषां भावः तत्ता तस्या उपगमात् । केषाम् ? इत्याह-पञ्चविज्ञानकायानाम् चक्षुरादिज्ञानसमूहानाम् *"संचिता
(१) योगाचारस्य । (२) परमार्थतः। (३) मित्रम् अजानतः पुरुषस्य । (४)सहजातयोः । (५) “ततो भाव्यर्थविषयं प्रमाणान्तरगोचरम् । प्रमाणमध्यारोपेण व्यवहारावबोधकृत् ॥"-प्र. वार्तिकाल० पृ० ५। (६) अकारणभूतेन अर्थेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456