Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
৩৪
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिथिः ननु प्रतिपरमाणु प्रतिक्षणं संविदां भेदात् नैकंचित्रम् अलातचक्रज्ञानमिति चेत् ; अत्राहस्वलक्षणोपलब्धीनाम् इत्यादि । नैकक्षणिकपरमाणुदर्शनं विभ्रमः अति प्रसङ्गात्] ।
'प्रतिक्षणम्' इत्यादिना [कारि] कार्थमाह-क्षणं क्षणं प्रति प्रतिक्षणम् । केषु ? निरंशक्षणिकपरमाणुषु प्रत्येकम् एकं परमाणु प्रति प्रत्यक्षेषु दर्शनेषु परस्परासंप्लवे एव (एक)चित्र५ ज्ञानाभावे कुतः चक्रभ्रान्तिः न एकैकानु (काकार) दर्शनं चक्षु (चक्र) दर्शनं नाम इति भावः । सा च चक्रभ्रान्तिर्भवन्ती जायमाना कथम् अनेकान्तसिद्धिः अनेकान्तप्रतीतिर्न भवेत् ? भवेदेव । अथ अपरदेशोपसर्पिणाम् अलातक्षणानाम् अन्योऽन्यविवेकानुपलम्भेऽपि सर्वसाधारण (ण)भासुरतामात्रदर्शनात् चक्रभ्रान्तिरिति; तत्राह-तदुपलम्भ इत्यादि । तेषाम् अलातस्वलक्षणानां
भासुरतामात्रेण य उपलम्भः यश्च परस्परविवेक[रू]पेण अनुपलम्भः तयोः विरोधात् १० एकस्य दृश्येतरताप्राप्तः अनेकान्तसिद्धिरिति ।
न केवलम् अनन्तरविधिना अनेकान्तसाधनम्, अपि तु तदन्तरेणापि इति दर्शयन्नाहप्रत्यक्षात् इत्यादि ।
[प्रत्यक्षाचानुमेयादेः अन्येऽर्था मदगोचराः।
इत्यागमाविसंवादि ज्ञानं स्याद्वादशंसनम् ॥२८॥ १५ परिगणितप्रमाणवृत्तिनिवृत्त्योः अर्थतत्त्वासिद्धिः अनेकान्तमपेक्षते । प्रत्यक्षं तत्र]
प्रत्यक्षात ] प्रत्यक्षप्रमितादर्थात् स्याद्वादस्य स्यादस्ति इत्यादि शासनस्य शंसनं । तदनंतरदनु (तदनु)कूलत्वात्तस्य । तथा अनुमेयादेश्च अनुमानगम्यम् अनुमेयं प्रतिक्षणपरिणामादिकम् आदिर्यस्य चित्तादिगोचरस्य स तथोक्तः तस्माच्च स्याद्वादशं
सनम । अन्ये प्रत्यक्षानुमेयादिबहिर्भूता अर्थाः। किं भूताः ? मदगोचराः [५७१ २० ख] अस्मादृशां दर्शनाविषयाः केवलं योगिगम्याः सन्नि वेद्य (सन्ति विद्य)न्त इति एवम्
आगमाद् यद् अविसंवादिज्ञानं धर्मादिविषयं तदपि तच्छंसनमिति । किं बहुना उक्तन, उन्मि[षि]तमपि अनेकान्तमन्तरेण नास्तीति ।
कारिक व्याख्यातुमाह-परिगणित इत्यादि । सौगतादिभिः यानि परिगणितानि प्रमाणानि तेषां या वृत्तिः विधिसाधनाय प्रवृत्तिः या च कुतश्चित् निषेध्यान्निवृत्तिः तयोः २५ अर्थस्य चेतनेतररूपस्य तत्त्वं विधिप्रतिषेधात्मकत्वं तस्य सिद्धिः अनेकान्तमपेक्षते प्रत्यक्षं
(क्ष)वृत्तेः अर्थतत्त्वसिद्धिः । तदपेक्षां कथयन्नाह-प्रत्यक्षम् इत्यादि । कुतः ? इत्याहतत्र इत्यादि । तत्र प्रत्यक्षे इत्यर्थः।
तथाहि इत्यादिना तदेव दर्शयति । [तथाहि
अविकल्पमसत्कल्पमज्ञेयं स्वलक्षणम् ।
अवाच्यं केवलं नेति तथा च प्रतिपादितम् ॥२९॥ (१) एकैकस्य आरस्य चक्रभागस्य । (२) चक्षुष उन्मीलनमपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456