Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 383
________________ ७३६ सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः र्थस्य उक्तिः ? सर्वस्यास्य विचार्यमाणस्यायोगात् इति भावः। दूषणान्तरमाह-का अर्थक्रिया इत्यादि । सर्वत्र तदेकान्ते का न काचिदर्थक्रियायाः कारकज्ञापक[रूपायाः] स्थितिः । कारिकां व्याचष्टे-आस्तां तावत् इत्यादिना । [५७२ ख] सर्व सुगमम् । एवं शब्दस्वरूपं निरूप्य अधुना तदाश्रितनयात् दर्शयितुम् अन्त्यवृत्तमाह-भेदैः ५ इत्यादि। [भेदैः शब्दार्थभेदं नयन् स वाच्यः कारकादिस्वभावैः, अंभिरूढोऽस्तु नयोऽभिरूढिविषयः पर्यायशब्दार्थभित् । इत्थम्भूतनयः क्रियार्थवचनः स्यात्कारमुद्राङ्कितः। तत्पमितोंऽशः कथंचन पृथगिति संविदुः तत्त्वदर्शिनः (?)॥३१॥] १० भेदैः विशेषैः शब्दस्य अर्थः व्यञ्जनपर्यायः तस्य भेदं नानात्वं नयन तत्प्रतिपत्तत् प्रायत् (पत्तिं प्रापयन्)वाच्यः कथनीयः । किंभूतैः भेदैः ? इत्याह-कारक इत्यादि । अभिरूढं दर्शन्नाह-अभिरूढिविषयोऽभिरूढनयः इत्यर्थः । किंभूतः ? इत्याह-पर्याय इत्यादि । पर्यायैः शब्दार्थभित् । इत्थंभूतं कथ[य]न्नाह-इ[त्थम्भू त[:] वाच्यः। (१) "इच्छइ विसेसियतरं पच्चुप्पण्णो णओ सहो ।"-अनु० ४ द्वा० । आ० नि० गा० ७५७ । विशेषा० गा० २७१८ । “लिङ्गसंख्यासाधनादिव्यभिचारनिवृत्तिपरः शब्दः।"-स० सि० १॥३३ । “कालकारकलिङ्गानां भेदाच्छब्दोऽर्थभेदकृत् । अभिरूढस्तु पर्यायैरित्थम्भूतः क्रियाश्रयः ॥"-लघी० श्लो० ४४ । शब्दपृष्टतोऽर्थग्रहणप्रवणः शब्दनयः, लिङ्गसंख्याकालकारकपुरुषोपग्रहव्यभिचारनिवृत्तिपरत्वात् ।"-धवला. टी० सत्यरू० । त० श्लो० पृ० २७२। नयवि० श्लो० ८४। न्यायकुमु० पृ० ६३९। प्रमेयक० पृ० ६७८ । सन्मति० टी० पृ० ३१२। नयचक्रगा० ४० । तत्वार्थसा० पृ० १०७ । प्र० नय० ७॥३२, ३३। स्या० म० पृ० ३१३। जैनतर्कभा० पृ० २२। (२) “वत्थूओ संकमणं होइ अवत्थूनए समभिरूढे ।"-अनु० ४ द्वा० । आ० नि० गा० ७५८। विशेषा० गा० २७२७। “स स्वर्थेष्वसंक्रमः समभिरूढः”-तत्त्वार्थाधि० भा० १॥३५॥ "नानार्थसमभिरोहणात् समभिरूढः ।"-स० सि० १॥३३। “अथवा यो यत्राभिरूढः स तत्र समेत्य आभिमुख्येनारोहणात् समभिरूढः ।"-त० वा. १।३३। “समभिरूढः एवं मत्त्वैकीभावेन आभिमुख्य एक एव रूपादिरर्थ एवेति या ज्ञाना (?) समभिरूढः ।"-नयचक्रवृ० प० ४८३ ख । “पर्यायशब्दभेदेन भिन्नार्थस्याधिरोहणात् । नयः समभिरूडः स्यात् पूर्ववञ्चास्य निश्चयः॥"-त० श्लो० पृ. २७३। नयवि० श्लो० ९२॥ प्रमेयक० पृ० ६८०। सन्मति० टी० ३१३। नयच० गा० ४१॥ तत्त्वार्थसा० पृ० १०७ । प्र० नय० ७॥३६॥ स्या० म० पृ० ३१४। जैनतर्कभा० पृ० २२। (३)"वंजण अस्थ तदुभयं एवंभूओ विसेसेइ"-अनु० ४ द्वार । आ०नि० गा० ७५८। विशेषा० गा० २७४३ । “व्यञ्जनार्थयोरेवम्भूतः ।"-तत्त्वार्थाधि० भा० १॥३३। "येनात्मना भूतः तेनैवाध्यवसाययति इत्येवम्भूतः अथवा येनात्मना येन ज्ञानेन भूतः परिणतः तेनैव अध्यवसाययति ।"-स०सि० ११३५ । धवलाटी० सत्प्र० पृ० ९०। जयध० पृ० २९। "तक्रियापरिणामोऽर्थः तथैवेति विनिश्चयात् । एवम्भूतेन नीयत क्रियान्तरपराङ्मुखः ॥"-त. श्लो. पृ० २७४ । नयवि० श्लो. ९४। प्रमेयक पृ०६८० सन्मति०टी० पृ. ३१४। नयचक्र० गा० ४३। तत्त्वार्थसा० पृ० १०७। प्र. नय० ७।४०। स्या० म० पृ० ३१५। जैनतर्कभा० पृ. २३ । (१) कारकादिस्वभावैः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456