Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
११।२२] न सारूप्यादिवशादर्थग्रहणम्
७२७ लम्बनाः पञ्च विज्ञानकायाः" इति राद्धान्तात् । एवं मन्यते-यथैकज्ञानम् समानकालमनेकमर्थमनुकरोति तथा भिन्नकालमपि इति निराकृतमेतत्-*"वर्तमानमात्रवृत्तिः अक्षाणाम्" इति ।
ननु ज्ञानसमूहः संचितालम्बनः, प्रत्येकं तु ज्ञानम् एकैकपरमाणुनिष्ठम् । तदाह-कायग्रहणात् इत्यादि । समूहाभिधानात् प्रत्येकं संचितालम्बनत्वमय(मेव) ज्ञानानाम् इत्येव (व) ५ चेद् अत्रोत्तरमाह-न इत्यादि । न इति परपक्षप्रतिक्षेपे । कुतः ? इत्याह-स्थूलैकप्रतिभास(सा)विरोधात् । निदर्शनमाह-सन्तानान्तरवदिति । शेषमत्र चिन्तितम् । सारूप्यवशादर्थग्रहणे दूषणान्तरमाह-एकार्थ इत्यादि ।
एकार्थसन्निकृष्टाक्षदृष्ट्यन्योऽन्यवीक्षणम् ।
अन्योऽन्याकारसंवित्त्वान्नो चेन्नैकार्थवीक्षणम् ॥२२॥ सहकार्थोपनिबद्धदृष्टीनां यथार्थानुकरणं तथा अन्योऽन्यानुकरणमवश्यम्भावि, ततोऽर्थोपलब्धिरिव अन्योऽन्योपलब्धिः विषयरूपतैव [यतो ग्रहणकारणम्] । नाकारणं [विषय इति चेत् ] न तर्हि अर्थसारूप्यम् , सत्यपि तस्मिन् प्रामाण्यव्यभिचारात् , आलम्बनाभिमतात् कारणाच संवित्तिर्नवै विशेषान्तरं प्रतिलभते अन्यत्र तदाकारानुकरणात् । तत्पुनः नीलतयेव जडात्मनापि सुतरां सारूप्यम् । तंजन्मसारूप्यलक्षणं व्यभिचरति १५ समानार्थदर्शननानकसन्तानेषु संभवात् । तदध्यवसायहेतुत्वं च । क्वचित् ]
एकस्मिन् नर्तकीलक्षणे अर्थे सन्निकृष्टानि संसृष्टानि अक्षाणि यासां [दृष्टीनां] दर्शनानां तासाम् अन्योऽन्यवीक्षणं । कुतः ? इत्याह-अन्योऽन्याकारसंवित्त्वात्
(१) द्रष्टव्यम्-पृ० २५ टि० १० । (२)तुलना-"योग्यदेशस्थितेऽक्षाणां वृत्ति तीतभाविनि । तदाश्रितं च विज्ञानं न :कालान्तरभाविनि ॥"-प्र. वार्तिकाल० पृ. २४६ । (३) अत्रायं पूर्वपक्षः-"तस्माच्चक्षुश्च रूपं च प्रतीत्योदेति नेत्रधीः। (३।१९०) भिन्नकालं कथं ग्राह्यमिति चेद् प्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ कार्य बनेकहेनुस्वेऽप्यनुकुर्वदुदेति यत् । तत्तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते ॥ (३।२४७-४८) अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपतां । तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता ॥" -प्र० वा० ३। ३०५ । (४) “न तजन्म न ताद प्यं न तद्वयवसितिः सह । प्रत्येकं वा भजन्तीह प्रामाण्यं प्रति हेतुताम् ॥"-लघी० श्लो० ५८ । “तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् । संवेद्यं स्यात् समानार्थ विज्ञानं समनन्तरम् ॥"-प्र० वा० ३।३२४ । (५) पूर्वपक्षः-"अविकल्पमपि प्रत्यक्षं विकल्पोत्पत्तिशक्तिमत् । निःशेषव्यवहाराङ्गं तद्द्वारेण भवत्यतः ॥"-तत्त्वसं श्लो० १३०६ । (६) “न केवलं विषयबलात् दृष्टेरुत्पत्तिः अपि तु चक्षुरादिशक्तेश्च । विषयाकारानुकरणाद् दर्शनस्य तत्र विषयः प्रतिभासते न पुनः करणम् तदाकारानुकरणादिति चेत्तर्हि तदर्थवत् करणमनुकर्तुमर्हति न चार्थ विशेषाभावात् । दर्शनस्य तज्जन्मरूपाविशेषेऽपि तदध्यवसायनियमाद् बहिरर्थविषयत्वमित्यसारम् ; वर्णादाविव उपादानेऽप्यध्यवसायप्रसङ्गात् ।" -अष्टश०,अष्टस० पृ० १८८। प्रमेयक० पृ० १०८। सम्मति० टी० पृ० ५१० । “ताप्यस्य समानार्थैः तदुत्पत्तेः इन्द्रियादिभिः तद्वयस्य समानार्थसमनन्तरप्रत्ययैः, तत्रितयस्य शुक्ले शङ्ख पीताकारज्ञानेन व्यभिचारात् ।"-प्रमेयरममा० २।९। प्र० मी० पृ. २० । प्र० नय० ४।४७। रत्नाकराव० ४।४७ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456