Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
सिद्धिविनिश्चयटीकायाम्
[ ११ शब्दनयसिद्धिः
परस्परसदृशत्वात् नो चेत् न यदि परस्परवीक्षणं तासां नैकार्थवीक्षणम् एकस्यार्थस्य ग्रहणं न भवेत्, तंत्रापि सारूप्यमेव [ ५६६ ख ] ग्रहणकारणं तत्तु अव्यभिचारीति भावः ।
कारिकां विवृण्वन्नाह – सह एकार्थोपनिबद्धदृष्टीनाम् इत्यादि । सह युगपद् एकस्मिन्नर्थे उपनिबद्धाः दृष्टयो येषां तेषां पुरुषाणां यथार्थानुकरणं तथा अन्योऽन्यानुकरण५ मवश्यंभावि ततोऽर्थोपलब्धिरिव अन्योऽन्योपलब्धिः । कुतः ? इत्याह - विषयरूप तैव इत्यादि ।
७२८
१०
परमतमाशङ्कते -“नाकारणम्" इत्यादि । अत्र दूषणमाह-न तर्हि अर्थसारूप्यम् इत्यादि । कुतः ? इत्याह- सत्यपि तस्मिन् अर्थसारूप्ये प्रामाण्यव्यभिचारात् उक्तया - (उक्तन्या) येन ।
ननु सारूप्यमात्रे तद्व्यभिचारः, कारणाच्च तेंद्विशेषोऽव्यभिचारी जायत इति चेत् ; अत्राह-कारणाच्च हेतोरपि । किंभूतात् ? आलम्बनाभिमतात् अनेन समनन्तरादिनिरासः ' संवित्तिर्न वै नैव विशेषान्तरं प्रतिलभते अन्यत्र तदाकारानुकरणात् कारणा[नु]करणमेव विशेषं लभत इत्यर्थः । भवत्वेवमिति चेत्; अत्राह - तत्पुनः इत्यादि । नीलतयेव दा (जडा) - त्मनापि सारूप्यम् इति स्वतराम् (सुतराम् ) इत्यनेन दर्शयति । ज (तज्ज) न्मादिकमपि १५ व्यभिचारयन्नाह-त[ज]न्मेत्यादि । कुतः ? इत्याह- समानार्थ इत्यादि । समानः सदृशोऽर्थो येषां दर्शनानां तानि तथोक्तानि दर्शनानि तेषां नानैकसन्तानाः तेषु संभवात् समानार्थदर्शनानां सन्तानेषु संभवात् तज्जन्मसारूप्ययोः । तथाहि - पितृशरीरात् जायमानमपत्यशरीरं यथा कदाचित्तदाकारं तथा तच्चेतसोऽपत्यचित्तं कदाचित्तदाकारमुपलभ्यते, [५६७क] जन्यजनकयोः प्रायेण समानत्यागादिचित्तव्यवहारप्रसिद्धेः । न चापत्यचित्तं जनकचेतसि प्रमाणम्, इतरथा २० प्रकृतपुरुषस्य परचित्तप्रत्यक्षता इति व्याहतमेतत् - * " शरीर प्रत्यक्षत्वेऽपि न बुद्धि: प्रत्यक्षा, बुद्धिविकल्पे संशयात्" इत्यादि । तथा, समानार्थदर्शनैकसन्तानेषु भिन्ना तेषु ( भिन्नेषु) संभवात्तयोः' । तथाहि-[नीलात् नीलज्ञानं तस्माच्चापरापराणि] नीलज्ञानानि जायन्ते तद्रूपाणि, तानि प्रमाणम्, बहिस्ततोऽप्रवृत्तिप्रसङ्गात् ।
१२
93
स्यान्मतम् - तेभ्यो ” जन्मैव न तद्रूपता; अर्थापि (अर्थेऽपि ) " सा न भवेत् । दृश्यते नीलतया २५ इति चेत्. ; बोधरूपतया बोधादपि इति समानम् । तावन्मात्रेण भवतु न नीलतया इति चेत्; न; अंशेन जन्यजनकभावप्रसङ्गात् । तथा, पूर्वज्ञानम् उत्तरस्य बोधरूपतया जनकं न नीलरूपतया तथा उत्तरं तथैव जन्यथा ( जन्यं स्यादिति) यथा बोधात् तद्रूपता तथा नीलादपि (नीलतापि ) स्यात् । अर्थस्य वैयर्थ्यमिति चेत्; सार्थकत्वेऽपि पूर्वदोषानतिवृत्तिः । यदि वा 'नैकस्य नानाकारानुकरणं विरुद्धम्' इत्युक्तम् ; कथमन्यथा सर्वदर्शिज्ञानम् अशेषनीलाकारानुकारि
(१) एकार्थे । ( २ ) सारूप्यम् । (३) विषय इति चेत् । द्रष्टव्यम् - पृ० १८८ टि० ७ (४) सारूप्यविशेषः । (५) आदिपदेन सहकार्यधिपतिप्रत्ययौ ग्राह्यौ । ( ६ ) तजन्मसारूप्यलक्षणं व्यभिचरतीति । (७) पितृचेतसः । ( 4 ) समानदानादिप्रवृत्तिदर्शनात् । ( ९ ) जन्मसारूप्ययोः । (१०) पूर्व नीलज्ञाने । (११) पूर्वनीलज्ञानेभ्यः जन्मैव उत्तरनीलज्ञानानां न तद्र ूपता । ( १२ ) तद्र ूपता । (१३) बोधरूपतामात्रेण ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456