Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
नयदुर्णयविचारः
६६७
५
स्यान्मतम्-प्रमाणपरिच्छिन्नार्थैकदेशे नयेः, तस्य च प्रमाणत एव सिद्ध:, नहि समुदायाः तदेकदेशसिद्धिमन्तरेण सिध्यन्ति । वृक्षः प्रचलन सहावयवैः प्रचलति ततः किं इति ? तत्राह - स्वयम् इत्यादि । स्वयं [ ५२०ख ] प्रतिपत्रा साक्षात्कृतेऽपि उपलक्षण [मेर्तत, तेनाऽ]भिहितेऽपि अनुमितेऽपि विवाददर्शनाद् वस्तुनि पुनः पश्चात् ऊहापोहाभिप्रायमन्तरेण नु (न) [तत्रं त]त्त्वाभिप्राय [याभि] निवेशः तत्त्वरुचिर्यतः तदनुष्ठानं सर्वत्र बहिरन्तश्च इति । तदभिप्रायमन्तरेणाऽ [पि तत्त्वेऽ] तिप्रसङ्गात्, अभिमतवदनभिमतेऽपि तदभिनिवेशप्रसङ्गात् । प्रत्यक्षमेव अतिप्रसङ्गं निवारयतीति चेत्; अत्राह - प्रत्यक्षोपलम्भस्य प्रत्यक्षेण दर्शनस्य परीक्षेतरयोरविशेषात् कारणात् ताव [ ता] तदुपलम्भमात्रेत्यै (त्रेणै) वार्थसिद्धौ अङ्गीक्रियमाणायां तत्त्वज्ञानं न कस्यचित् परीक्षकस्य इतरस्य वा स्यात् इतरस्मात् परीक्षको न भिद्येति परीक्षाऽनर्थिका भवेत् इति यावत् । परः पृच्छति - कुतः कारणात् पुनः तत्त्वज्ञा- १० नमन्यद्वाऽतत्त्वज्ञानं वा इत्येवं चेत् ? अत्रोत्तरमाह - सुनयदुर्णयाभ्याम् इति । सुनयेन तत्त्वज्ञानं दुर्णयेन अतत्त्वज्ञानम् । सौगतादिवदेतदिति चेत्; अत्राह - समानेऽपि जैनैकान्तवादिनोः साक्षात्करणे अभिप्रायभेदात् अभिप्रायस्य ज्ञावभिसत्त्वेः (ज्ञात्रभिरुचेः) अर्थानुसारित्वेतरत्वकृतविशेषात् तत्त्वेतराभिनिवेशोपपत्तेः । तदपि कुतः ? इत्याह- तन्निष्ठत्वात् नयस्वरूपत्वात् परीक्षायाः ।
तद्भेदं सुनयदुर्णयत्वं च दर्शयन्नाह - तत्र इत्यादि ।
१०२४ ]
[ तत्र मूलनयौ द्रव्यपर्यायार्थगोचरौ ।
मिथ्यात्वं निरपेक्षत्वे सम्यक्त्वं तद्विपर्यये ॥४॥
"
परीक्षा भेदाभेदप्रतिष्ठा द्रव्यपर्याय विषयद्वैविध्यात् नयद्वैविध्यमाह । तत्र अन्योऽन्याविनाभावप्रतिपत्तिः प्रमाणम् । इतरथा न प्रमाणपरीक्षा । सत्येव असत्त्वप्रतिपत्ते - २० दुर्णता । ]
तत्र नयसामान्यलक्षणे, मूलनयौ नैगमादिप्रकृतिभूतनयौ द्रव्यपर्यायार्थी द्रव्यं पर्यायश्च अर्थो गोचरो ययोः तौ तथोक्तौ - द्रव्यार्थोद्रव्यार्थिकः [ ५२१क] पर्यायार्थि (यार्थः) पर्यायार्थिक इत्यर्थः । मिथ्यात्वं तयोः निरपेक्षत्वे परस्परापेक्षाभावो (वे) सम्यक्त्वं तद्विपर्यये निरपेक्षत्वविषये सापेक्षत्वविषये (निरपेक्षत्वविपर्यये ) सापेक्षत्व इत्यर्थः । तथा २५ चोक्तम्
(१) प्रवर्तते । (२) अत्र प्रतिस्त्रुटिता । (३) तुलना - "निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् । " - आप्तमी० श्लो० १०८ । " तम्हा सव्वे वि गया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोष्णणिसिआ उण हवंति सम्मत्तसब्भावा ॥" - सन्मति ०१।२१ ( ४ ) तुलना - "धर्मान्तरादानोपेक्षाहानिलक्षणत्वात् प्रमाणनयदुर्णयानां प्रकारान्तरासंभवाञ्च । प्रमाणात् तदतत्स्वभावप्रतिपत्तेः नयात् तत्प्रतिपत्त ेः दुर्णयात्तदन्यनिराकृतेश्च ।" - अष्टश०, अष्टस० पृ० २७९ । लघी० इलो० ३० । “सदेव सत्स्यात् सदिति त्रिधार्थी मत दुर्नीतिनयप्रमाणैः । " - अन्ययोगव्य० इलो० ८ ।
Jain Education International
१५
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456