Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
११।१६ ]
उद्भूतानुद्भूतत्वात् प्रतिनियतगुणोपलम्भः
७२१
नाश्वासः । तदुक्तम् *‘‘अनुपवनं गत्यापि मूत्तं मतम् " [सिद्धिवि ० ११।१] इति [५६२क]। भवन्तु शब्दे रूपादयोऽपि तत्र भिन्ना इति चेत्; अत्राह - व्यतिरेकैकान्त इत्यादि । अव्यतिरेकैकान्ते दोषमाह - अभेदैकान्त इत्यादि । शेषं पूर्ववत् । उदाहरणं दर्शयति तद्यथा इत्यादिना । तेजोद्रव्यस्य क्वचिदवतान्धकारपूरितापवरका दौ का ( कदा चिद् भैष्मरात्रिसमये ' उद्भूतस्पर्शस्य उद्भूतः स्पर्शो यस्य तस्य उपलम्भेऽपि न रूपोपलब्धिः । कुतः १५ इत्याह- तदनुद्भूतवृत्तेः तस्य रूपस्य याऽनुद्भूतवृत्तिः तस्या इति । तथा, आलोकस्य प्रदीपा - द्या लोकस्य रूपोपलब्धौ स्पर्शानुपलक्षणम् । क्वचिदुभयोपलब्धिः स्पर्शरूपोपलब्धिः । कुतः ? इत्याह- उद्भूतवृत्तेरेव यथा अग्निरिति ।
3
ननु यथा उभयोपलब्धिः उद्भूतवृत्तेरुपदर्शिता तथा उभयानुपलब्धिः विपर्ययात् कस्मान्न दर्शिता ? विषयाभावादिति चेत्; न; नायनरश्मिरूपस्य विषयस्य भावात् । नैतदस्ति यतः १० सर्वविशेषगुणानुद्भूता व (तौ च ) एवं भावस्य अनुद्भूतसकलगुणस्य घटादेः सर्वत्र भाव सांख्यदर्शनम् । नायनरश्मिषु अनुमानात्, अन्यत्र विपर्ययात् असमानमिति चेत्; न ; तन्निषेधात् इत्यभिप्रायः तथावदतः ।
ननु पृथिव्यां कचित् सन्नपि गन्धो नोपलभ्यते यथा घटे, एवं रूपादयोऽपि वक्तव्याः । तथा सर्वत्र अप्सु गन्धः, तेजसि गन्धरसौ, वायौ रूपरसगन्धाः, तत्र का वार्त्ता इति ? १५ जलादौ गन्धाद्यभाव इत्येके । तत्राह पार्थिव इत्यादि । प्रत्येकम् आदिशब्दः सम्बध्यते पार्थिवादिः गन्धादिरिति । ततोऽयमर्थः - पृथिव्येव पार्थिवम् आदिर्येषाम् [५६२ख] अबादीनां तेषां गन्धादयः तेषामुपलब्धावपि न केवलमनुपलब्धौ क्रमोऽयमनन्तरोक्तो लक्ष्यते । तथाहि - पृथिव्याः गन्धादयो योगिनां प्रत्यक्षा एवं उद्भूतत्वात् अस्मादृशाम् उभयथा उद्भूतानुद्भूतवृत्तित्वात् । न च यदानुद्भूतिः तदा तदभावः ; चरमक्षणनिषेधातू, रँसात् २० रूपाद्यनुमानाभावप्रसङ्गाच्च । जलादौ योगिनामेव गन्धाद्युपलब्धिः अस्मादृशां विपर्ययः अनुद्भूतत्वात् । अस्मादृशः प्रति पार्थिवगन्धादिग्रहणं परं प्रति दृष्टान्तार्थम् । यथा सतामपि पार्थिव - गन्धादीनाम् अनुद्भूतिः तथा अबादीनामपि । तत्र सद्भावे किं प्रमाणमिति चेत् ? स्पर्श - वत्त्वं ब्रूमः ।
एवं दृष्टान्तं व्याख्याय दान्तिके योजयति तथा इत्यादिना । तथा पुद्गलस्य प्रकृतस्य २५ रसाद्यात्मनोऽपि शब्दात्मनोऽपि शब्दात्मनोपलब्धिः । कुतः ? इत्याह- तद् इत्यादि । तस्य शब्दात्मन उद्भूतिनियमात् ।
ननु पृथिव्यामिव जलादौ गन्धादिसद्भावे क्वचित्तजातीये तदभिव्यक्ति:, हेमसजातीये पावके उष्णता व्यक्तिवत्, न चैवम् इति चेत्; अत्राह - विचित्रा हि इत्यादि । विचित्रा
"
"
(१) वायुशून्य । (२) भीषणरात्रिकाले । (३) अनुद्भूतवृत्तेः । (४) अनुद्भूतरूपस्पर्शंसिद्धिः । (५) नोपलभ्यन्ते । । (६) रूपादिप्रवाहस्वीकारात् । (७) यदि अनुद्भूतिकाले अभावस्तदा । (८) गन्धाद्यभिव्यक्तिः स्यात् । ९१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456