Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
७२०
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः तथापि न तद्भेदैकान्तः । अनेन शब्दपुद्गलस्य शब्दरूपादीनां भेदैकान्तसाधने सहोपलम्भनियमाभावस्य व्यभिचारं दर्शयति । परमाणूनामुपलम्भद (म्भाभावाद) भाव इत्येके [५६१क] स्थूलाकारस्य इत्यपरे तत्कथं तैर्व्यभिचारो हेतोः इति; तत्राह-तदन्यतरापाय इत्यादि । तयोः परमाणुस्थूलाकारयोः अन्यतरः, तस्यापाये अर्थस्य घटादेरनुपपत्तेः तद्वत् न तेषामतादात्म्यै५ कान्तः । तथाहि-स्थूलाकारापाये परमाणव एव, तेषामनुपलम्भेन असत्त्वम् , परमाणू (ग्व) पाये स्थूलाकारमात्रमनवयवः, तथा सति एकदेशचलनादिप्रसङ्गः। दृश्याः भंगाः(भागाः) सन्ति नान्य इति चेत् ; तर्हि प्रागसतां मेघादीनां कुतः प्रादुर्भावः ? अहेतुक इति चेत् ; सर्वः तथा स्यादिति हेतुफलभावविलोपः । निषिद्धोऽद्वैतादिवादः । सूक्ष्मपार्थिवादिभागेभ्यः इति चेत् ;
अनुकूलमाचरसि, परमाण्वनिषेधात् । स्वयं वा[s]दृश्यपरमाणुभ्यो दृश्यपरमाणूत्पादमभ्युपगम्य १० ते तः (तेभ्यः) स्थूलोत्पादं कथं नेच्छेत् ? ।
स्यान्मतम् , अस्तु सूक्ष्म कार्यकाले कारणविलयात; उक्तमत्र अहेतुकत्वप्रसङ्गादिति । ततः सूक्तम्-परमाणुस्थूलाकारवदिति ।
ननु परमाणुभ्यः स्थूलमन्यदेव, कारणात् कार्यस्य अन्यत्वात् , अतः तेषामपि पक्षीकरणात् न तैर्व्यभिचार इति चेत् ; अत्राह-व्यतिरेकैकान्ते भेदैकान्ते पृथसिद्धिप्रसङ्गात् १५ अन्यत्र लौकिके देशे अवयवानाम् अन्यत्र अवयविनः सिद्धिः उपलब्धिः पितापुत्रवत, तस्याः प्रसङ्गात् । कुतः ? इत्याह-सम्बन्धासिद्धेः समवायि (य) निषेधात् । तन्न नैयायिकपक्षो युक्तः ।
. सांख्यपक्षः स्यादिति चेत् ; अत्राह-अभेदैकान्ते परमाणुस्थूलाकारयोः [५६१ख] 'एकत्वैकारयोः', एकत्वैकान्ते सहोपलम्भनियमात् कारणात् व्यर्थम् इन्द्रियनानात्वम् । एवं
मन (एवं न) परमाणूपलम्भः, तत्कथं तदभेदैकान्तः ? तथापि तदुपलम्भकल्पने चक्षुषा रूपोप२० लम्भे रसादीनामुपलम्भ इति व्यर्थमिन्द्रियनानात्वमिति । कथंचित्पक्षे कुतोऽयं न दोष इति
चेत् ? अत्राह-कथंचित्तादात्म्येऽपि न केवलं विपर्यये रूपादेः अपिशब्दः अत्रापि द्रष्टव्यः, न केवलं परमाणुतदाकारयोः, सन्निहितस्य सहानुपलम्भः । कस्मिन् सत्यपि ? इत्याहतत्करणान्तरसाकल्येऽपि तत्कारणं रूपज्ञानकारणं चक्षुः तदन्तरं रसनादिः तस्य साकल्येऽपि । कुतः ? इत्याह-उद्भूतगुण इत्यादि । ततः स्थितम्-परमाणुस्थलाकारवत् इति । यदि वा, २५ शब्दादीनां सहोपलम्भनियमाभावे परस्परम् एकसामग्र्यधीनानाम् माभूताद (माभूद) तादात्म्यै
कान्तः शब्दोपलम्भे रूपाद्यनुपलम्भात, अभावैकान्तस्तु भवेदिति चेत् ; अत्राह-परमाणुस्थलाकारवदिति । स्थूलाकारोपलम्भे परमाणुवत् शब्दोपलम्भे रूपाद्यनुपलम्भेऽपि 'नाभावः' इत्यध्याहारः । कुतः ? इत्याह-तदन्यतरापाये सदा (स चाs) सावन्यतरश्च शब्दो रूपादि
भ्रान्तस्योपाये (श्च तस्यापाये) अर्थस्य चेतनस्येतिरस्य] वानुपपत्तेः । तथाहि-प्रतीयमानस्य ३० शब्दस्य अभावे घटादौ कः समाश्वासः ? अनुमीयमानस्य तस्य तत्र रूपादेरभावे स्थूले परमाणुषु
. (१) चार्वाकाः । (२) अभाव इति बौद्धाः । (३) अवयवशून्यः निरंश इति यावत् । (४) 'एकत्वैकारयोः' इति व्यर्थमत्र पुनर्लिखितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456