Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
७१३
११।११]
स्फोटविचारः तत्रैव इति चेत् ; अत्राह-असंभवात् इत्यादि । स्वस्य सौगतस्य इष्टोऽर्थः क्षणिकनिरंशपरमाणुलक्षणः तस्याऽविसंवादे संप्रतिपत्तौ क्रियमाणायां लक्षणं न प्रमाणम् * "सारूप्यमस्य प्रमाणम्" न्यायबि० ११२०] इति वचनात् । किम् ? इत्याह-स्वाकारज्ञानं(न)हेतुता स्वस्य अर्थस्य आकार इव आकारो यस्य ज्ञानस्य हेतोः भावः तत्ता । अत्र हेतुत्रयमाह-असंभवात इत्यादि । प्रथमं दर्शयति-नहि इत्यादिना। अनेन स्वलक्षणानां प्रत्यक्षग्राह्यत्वं निषेधतिस्म । तर्हि स्वलक्षणेभ्यः ५ कार्य किंचिल्लिङ्गभूतं ततः तदाकारं ज्ञानम् अतः परम्परया तानि स्वाकारज्ञानहेतव इति ; तत्राह-परम्परयापि उक्तया न केवलं साक्षात् हेतवो न भवन्ति [५५६क] एव स्वलक्षणानि । कुतः ? इत्याह-क्षणिकत्वे इत्यादि । विवेचितमसकृत् । अनेन अनुमेयत्वम्। अतोऽस्मान्न्यायात् सर्वथा प्रत्यक्षानुमानप्रकारेण न संभवत्यर्थस्य परपरिकल्पितवस्तुनोऽविसंवादात् (दल)क्षणमव्यभिचारि प्रमाणम् । माभूत् बहिः स्वलक्षणानामविसंवाहलक्षयं (वादलक्षणं) सौगतैः तन्निषे- १० धात, ज्ञानस्य तु स्यादिति चेत् ; अत्राह-तत इत्यादि । तत एव स्थूलैकान्वयिनः साक्षाद्दर्शनादेव ज्ञानस्यापि न केवलं बहिःस्वलक्षणानाम् । किंभूतस्य ? तदाकारस्य स्खलक्षणाकारस्य सर्वथा न संभवति तल्लक्षणमिति पदघटना । *"यद्यथावभासते तत्तथैव परमार्थसद्व्यवहारावतार" इत्यादि वचनात् स्थूलैकान्वयिविषयमेव ज्ञानमस्तु इति चेत् ; अत्राह-तद् इत्यादि । तद इत्यनेन स्थूलैकान्वयी परामृश्यते स विषयो यस्य ज्ञानस्य [तस्य]भावः तत्ता १५ तस्याः सौगतैरनभ्युपगमात् क्षणभङ्गादिभङ्गभयात् । . हेत्वन्तरमाह-तत्प्रति[भा]सविरोधाच इति । तस्य स्थूलैकान्वयिनः प्रतिभासः तदाकारता ज्ञानस्य तस्य विरोधात् । उपलक्षणमेतत् वैयधिकरण्यदः (ण्यादेः) । 'च' इति हेतुसमुच्चये ।
द्वितीयं हेतुं व्याख्यातुं परेण आत्मानं पयुति (प्रश्नयति) 'कथमव्याप्तिः' इति ; उत्तरमाह-उपादानोपादेयसंविदोः इत्यादि । सर्वं गतार्थम् । अव्याप्तिं व्याख्यातुं प्रश्नयति- २० 'कथमव्याप्तिः' इति ? तत्रोत्तरं विज्ञान इत्यादि तादृगे ।
___ भवतु वा सदादिनेव क्ष[ण]यादिनापि भावस्य ग्रहणं तथापि सौगतस्य मीमांसको दुर्जय इति दर्शयन्नाह-भिन्नस्य इत्यादि।
[भिन्नस्य सर्वतोऽन्यस्मात् भेदं तद्व्यवसाययेत् ।
प्रत्यक्षं सर्वतः तद्वत् नियमः स्याद् गिरां श्रुतेः ॥११॥ स्वलक्षणस्य स्वभाव[विलक्षणस्य] दर्शनं तत्स्वभावविशेषसन्निधानाविशेषेऽपि [कचित् ] यदि साक्षाद् व्यवसायं जनयति, गिरां 'बुद्धिः अखण्डं स्वं परं वा खण्डयन्ती कथं नियमात् सन्निहितसकलार्थग्राहिणी नाम , न वै विकल्पबुद्धिः [अपरमार्थविषया] प्रोक्तम्]
भिन्नस्य व्यावृत्तस्य व्यावृत नतयो.. [५५६ख] रस्मात् (?) । किं भूतात् ? सर्वतः ३०
(१) "अर्थसारूप्यमस्य प्रमाणम्”-न्यायवि०। (२) 'निषेधतिस्म' इति सम्बन्धः। (३) बहिरर्थनिषेधात् । (१) गतार्थम् । (५) प्रती रिक्तमेतत् स्थलम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456