Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
११।१५ ]
न श्रोत्रेण पुद्गलशब्दग्रहणेऽपि रूपादिग्रहः
तत्र काचित् केनचित् प्रतीयते ततो न प्रतिज्ञार्थैकदेशासिद्धो हेतुः, अप्रतीत नाम अतोऽन्यापोहः तेषां विषय इति, तथा स्वलक्षणं शब्दाद्यात्मकम्, तत्र श्रोत्रादिसामग्रीं पुरस्कृत्य अनुभवात् अशब्दव्यवच्छेदः केवलं प्रतीयते । तन्न पुद्गलस्वलक्षणस्यैकत्वेऽपि शेषेन्द्रियाणां कैमर्थक्यं स्यात् । प्रत्यक्षतः शब्दादिस्वलक्षणभेदप्रतीतेः असमानम् ; तन्न ; स्वलक्षणस्य अव्यवसेयत्वात् । निर्जितान्यसमारोपमनसः स्वार्थानुभवस्य व्यव - ५ सायात्मकतोपपत्तेः निश्चयारोपमनसोर्बाध्यबाधकभावः अन्यथा नोपपद्येत । दृष्टेः खण्डशः पाटवादिसंभवे अनेकान्तप्रसङ्गात् तथा अर्थोपलब्धिः, किन्न प्रतिपद्येत १ यतः अनुपात्तस्पर्शाद्यात्मनः शब्दपुद्गलस्य श्रुतिर्न स्यात् । तन्नायं विकल्पानामेव अपराधः यतः दृष्टस्य अर्थस्य अखिल गुणः दृष्ट एवेत्येकान्तः शोभेत ।
1
,
अशब्दः शब्दाभावः न पुनः शब्दादन्यः रूपादीनामपि ततोऽन्यथा द ('अ) १० शब्दव्यवच्छिन्नम्' इति वक्तव्यं स्यात् स आदि र्येषां रूपादीनां तेभ्यः स्वयं व्यवच्छिद्यते स्म तद्व्यवच्छिन्नं शब्दरूपरसस्पर्शगन्धात्माम् (त्मकम् ) इत्यर्थ: । घटादिवदेकं न स्यादिति चेत्; आह-एकमेव विरुद्धधर्माध्यासस्य एकान्तेन अभेदकत्वात् इति भावः । तत् प्रत्यक्षं विशदवेदनवेद्यं यथा भवति तथा व्यवसीयेत निश्चीयेत । अनेन प्रत्यक्षव्यवसाय योरेकत्वमाह- कथंचिदशब्दव्यवच्छिन्नप्रकारेण नारूपादिव्यवच्छिन्नेन केनचित् श्रोत्रेण न १५ चक्षुरादिना । अत्र गन्धद्रव्यं निदर्शनम् । क्वचित् न सर्वत्र देशे । अनेन तस्य व्यापित्वं निषेधति ।
सोपपत्तिकं कारिकार्थं दर्शयति यथा इत्यादिना । यथा [ ५५९ ] सौगतस्य स्वलक्षणमेकं प्रत्येकं प्रत्यक्षम् । किंभूतम् ? इत्याह- सन्नि [हि ] तेत्यादि । तस्य स्वलक्षणस्य यावन्ति पररूपाणि तावत्यो व्यावृत्तयः तत्र तासु व्यावृत्तिषु मध्ये काचिदशब्दादिव्यावृत्तिः केनचित् २० शब्दादिविकल्पेन शब्देन शब्द [ब्दा] द्यभिधाने चा (धानेन ) करणभूतेन प्रतीयते । नहि शब्द इति विकल्पेन अभिधानेन वा नित्यव्यावृत्तिः प्रतीयते ततः तस्मान्न्यायात् न प्रतिज्ञार्थैकदेशासिद्धो हेतुः सत्त्वादिः । कुतः ? इत्याह- अप्रतीतेत्यादि । केषाम् ? इत्याह- नाम इत्यादि । अतः अस्मात् करणात् अन्यापोहः तेषामभिधानविकल्पान्तराणां विषय इति तथा तेन प्रकारेण स्वलक्षणं शब्दरूपम् । किंभूतम् ? इत्याह- शब्दाद्यात्मकम् इति यावत् । तत्र स्वलक्षणे श्रोत्रादिसामग्रीं पुरस्कृत्योत्यत्राद (त्पादिताद) नुभवात् प्रत्यक्षात् अशब्दव्यवच्छेदः केवलं प्रतीयेत नाऽस्पर्शादिव्यवच्छेदः । विकल्पवदनुभवस्यापि व्यवच्छेदविषयत्वात् इति मन्यते । यत एवं तत्तस्मात् न शेषेन्द्रियाणाम् "कैमर्थक्यं वैयर्थ्यं स्यात् तेषामप्रतीतप्रत्यायनार्थत्वात् । कस्मिन् सत्यपि ? इत्याह- पुद्गलस्वलक्षणस्यैकत्वेऽपि इति ।
२५
७१७
(१) कश्चित् पदार्थः । (२) भेदकत्वाभावात् । (३) अत्रायं पूर्वपक्ष:- " तस्मादेकस्य भावस्य यावन्ति पररूपाणि तावत्यस्तदपेक्षया तदसंभाविकार्यकारणस्तस्य तद्भेदात् यावत्यश्च व्यावृत्तयः तावत्यः श्रुतयोऽतत्कार्य कारण परिहारेण व्यवहारार्थाः । " - प्र० वा० स्ववृ० १४४ । ( ४ ) अन्यापोह । ( ५ ): किमर्थस्य भावः कैमर्थक्यम् कस्मै प्रयोजनाय इति भावः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456